समाचारं
मुखपृष्ठम् > समाचारं

wechat and taobao: नाकाबंदीं भङ्ग्य मुक्ततां आलिंगयन्तु

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१३ तमे वर्षे ताओबाओ, वीचैट् इत्येतयोः “प्रतिबन्धेन” अन्तर्जालपारिस्थितिकीयां महत् परिवर्तनं जातम् । एतत् केवलं द्वयोः कम्पनीयोः मध्ये "युद्धम्" अस्ति, परन्तु चीनदेशस्य सम्पूर्णस्य अन्तर्जालस्य विकासप्रक्षेपवक्रं गभीरं प्रभावितं कृतवान् । तस्मिन् समये अलीबाबा, टेन्सेण्ट् च स्वहितं साधयितुं परस्परं अवरुद्ध्य "वीचैट्" "ताओबाओ" इति शब्दान् अपि शस्त्ररूपेण प्रयुक्तवन्तौ । एतादृशी स्पर्धा असंख्यप्रयोक्तृभ्यः कष्टं दत्त्वा सम्पूर्णं समाजं अराजकतायां निमज्जितवान् ।

तथापि कालस्य शक्तिः सर्वदा निर्दयः एव भवति । २०२१ तमे वर्षे wechat इत्यनेन अन्ततः लिङ्क् अवरोधनं शिथिलं कृतम्, येन उपयोक्तारः wechat इत्यस्मिन् taobao लिङ्क् प्रत्यक्षतया प्राप्तुं शक्नुवन्ति स्म । एतेन अन्तर्जालपारिस्थितिकीतन्त्रे अन्यः महत् परिवर्तनं दृश्यते ।

अलिमामा इत्यनेन आधिकारिकतया tencent advertising इत्यनेन सह सहकार्यस्य घोषणा कृता यत् wechat इत्यस्य video account, moments तथा mini program resources इत्येतत् taobao तथा tmall इत्येतयोः कृते उद्घाटयितुं शक्यते, येन प्रत्यक्षं कूर्दनं सक्षमं भवति एतादृशः अन्तरसंयोजनः wechat इत्येतत् taobao तथा tmall इत्येतयोः कृते महत्त्वपूर्णं प्रचारचैनलं करोति ।

तकनीकीदृष्ट्या अलीबाबा-टेन्सेन्ट्-योः सहकार्यं नूतनान् अवसरान् अपि आनयति । अलीबाबा उपयोक्तृभ्यः wechat pay इत्यत्र प्रवेशं कृत्वा अधिकसुलभं भुगतानविधिं प्रदाति यदा तु tencent wechat pay इत्यस्य माध्यमेन चीनीयबाजारे नूतनानि क्षेत्राणि उद्घाटयति; एतस्य न केवलं सुचारुतरः उपयोक्तृअनुभवः इति अर्थः, अपितु उभयपक्षेभ्यः विशालव्यापारक्षमता अपि आनयति ।

अद्यत्वे taobao तथा wechat इत्येतयोः निकटसहजीवी सम्बन्धः निर्मितः अस्ति उपयोक्तृभ्यः अवरोधनस्य अथवा अवरोधनस्य सामना कर्तुं आवश्यकता नास्ति, तेषां केवलं उत्तमसेवानां, अधिकसुविधाजनकस्य शॉपिंग-अनुभवस्य च आनन्दः आवश्यकः अस्ति

सम्भवतः, वयं भविष्ये एतादृशानि अधिकानि भङ्गानि पश्यामः, बन्दपारिस्थितिकीं भङ्गयित्वा चीनस्य अन्तर्जालं अधिकं मुक्तं, अधिकं विविधं, स्वस्थं च करिष्यति।