한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. रूपं आन्तरिकं च : प्रौद्योगिक्याः भावः भविष्यस्य भावः च सह-अस्तित्वम् अस्ति
रूपस्य डिजाइनस्य दृष्ट्या नूतनं q5 ऑडी इत्यस्य क्लासिकं बृहत्-मुखं वायुसेवन-जालं निरन्तरं करोति, परन्तु कृष्णवर्णं मधुकोश-जाल-डिजाइनं स्वीकुर्वति, कट्टरपंथी एलईडी-हेडलाइट्-सहितं मेलनं करोति, रेखाः तीक्ष्णतराः सन्ति, यत् सशक्तं स्पोर्टी-वातावरणं दर्शयति बम्परस्य अधः सुडौ समलक्षरूपवायुसेवनं तथा उभयतः अतिरिक्ततापविसर्जनवेण्ट् च वाहनस्य दृश्यप्रभावं अधिकं वर्धयति तथा च समग्रं अधिकं भविष्यत्दृश्यं करोति नवीन q5 इत्यस्य आधिकारिकशरीरपैरामीटर् सूचना अद्यापि न प्रकटिता, परन्तु ऑडी इत्यस्य पूर्वरणनीतीनां आधारेण अनुमानं भवति यत् भविष्ये स्वदेशीयरूपेण उत्पादितानां कारानाम् आरम्भानन्तरं नूतनकारस्य आकारः by चक्रस्य आधारं दीर्घं कृत्वा पृष्ठीययात्रिकाणां पादौ प्रत्यक्षतया सुधारः भविष्यति उत्पादस्य प्रतिस्पर्धां वर्धयितुं सवारीनुभवं अधिकं आरामदायकं कुर्वन्तु।
आन्तरिकस्य दृष्ट्या नूतनस्य ऑडी क्यू 5 इत्यस्य आन्तरिकविन्यासः प्रौद्योगिक्याः विलासितायाः च संयोजने अधिकं ध्यानं ददाति येषु बहवः क्षेत्राणि हस्तेन प्राप्तुं शक्यन्ते ते मृदुसामग्रीभिः आच्छादितानि सन्ति, हीराकारस्य आसनानि अपि उच्चस्तरीयाः सन्ति समनुभवतु। तदतिरिक्तं नूतनं कारं ११.९ इञ्च् डिजिटल इन्स्ट्रुमेण्ट् पैनल् तथा १४.५ इञ्च् इन्फोटेन्मेण्ट् डिस्प्ले इत्यनेन सुसज्जितं भविष्यति एतत् अति-बृहत् स्क्रीन संयोजनं न केवलं स्पष्टतरं विस्तृतं च प्रदर्शनप्रभावं प्रदाति, अपितु इन्फोटेन्मेण्ट् प्रणालीं... कार अधिकं बुद्धिमान् तथा सुविधा। तदतिरिक्तं नूतनं कारं वैकल्पिकं १०.९ इञ्च् यात्रीपर्दे अपि प्रदास्यति, यत् सह-पायलट् यात्रिकाणां कृते समृद्धतरं मनोरञ्जन-अनुभवं आनयिष्यति, येन मर्सिडीज-बेन्ज् जीएलसी इत्यादिमाडलानाम् अपेक्षया अधिकं प्रौद्योगिकीयुक्तं विलासपूर्णं च भविष्यति
2. शक्तिः विन्यासश्च : नवीनता उन्नयनं च, निरन्तरप्रतिस्पर्धा
शक्तिस्य दृष्ट्या नूतनकारस्य निर्माणं नूतनस्य पीपीसी आर्किटेक्चरमञ्चस्य आधारेण भविष्यति तथा च 2.0t+48v लाइट् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितं भविष्यति पूर्ववार्तानां आधारेण नूतनकारस्य 2.0t+ ड्राइव् मोटर प्लग- अपि प्रदास्यति इति अपेक्षा अस्ति। in hybrid system. तदतिरिक्तं, नूतनं कारं उपभोक्तृणां कृते चयनार्थं sq5 उच्च-प्रदर्शन-माडलं अपि प्रक्षेपयिष्यति, यत् 3.0t v6 इञ्जिन + 48-वोल्ट् मृदु-संकर-प्रणाल्या सुसज्जितम्, तथा च स्पोर्टियर-शरीर-किट्-सहितं द्रुततर-प्रतिक्रियाशील-चैसिस्-इत्यनेन च सुसज्जितम् अस्ति
3. विपण्यप्रतिस्पर्धा भविष्यस्य सम्भावना च : घोरविपण्ये ऑडी कथं अग्रे तिष्ठति ?
नूतनस्य q5 इत्यस्य विमोचनेन ऑडी इत्यस्य मार्केट्-शेयरस्य, उत्पादस्य उन्नयनस्य च निरन्तरं समेकनं भवति । तथापि विलासितामध्यमाकारस्य एसयूवी-बाजारे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति जर्मन-माडलेन प्रतिनिधित्वं कृतं नूतनं मर्सिडीज-बेन्ज-जीएलसी-इत्येतत् आगामि-बीएमडब्ल्यू-एक्स-3एल-इत्येतयोः सर्वेषु पर्याप्तं उन्नयनं जातम् अस्ति, तेषां कृते अपि दीर्घीकरणं कृतम् अस्ति स्वतन्त्र उच्चस्तरीयनवीन ऊर्जास्रोतानां सामना कर्तुं कारब्राण्ड्-समूहानां समक्षं स्थापितानां चुनौतीनां, नूतन-q5-सङ्घटनस्य च दबावस्य अवहेलना कर्तुं न शक्यते।
भयंकरबाजारप्रतिस्पर्धायां विशिष्टतां प्राप्तुं ऑडी इत्यस्य निरन्तरं अन्वेषणं नवीनतां च कर्तुं, उत्पादप्रतिस्पर्धायां सुधारं कर्तुं, विपण्यपरिवर्तनानां चुनौतीनां च सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते निरन्तरं अद्यतनं कृत्वा, सफलतां च कृत्वा एव भविष्ये अस्माकं अग्रणीस्थानं निर्वाहयितुं शक्नुमः।