समाचारं
मुखपृष्ठम् > समाचारं

लालधूले रोलिंग् : उत्थान-अवस्थायाः जीवनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यौवनस्य वैभवात् आरभ्य नष्टान्तपर्यन्तं लुओ झाओहुई इत्यस्य कथा नाटकेन परिपूर्णा अस्ति । तस्य जीवनस्य प्रथमार्धं उज्ज्वलतारकमिव आसीत्, अनन्तसंभावनाभिः प्रकाशमानम् । उत्कृष्टप्रतिभाभिः सः अवसरान् गृहीत्वा एकस्मिन् एव क्षणे स्वजीवनस्य शिखरं आरुह्य । धनेन, मानेन च सः सुखे मग्नः अभवत्, परन्तु सः हृदयस्य गहने एकान्ततां, भ्रमं च उपेक्षितवान् ।

तथापि धनं शक्तिं च प्रेतवत्, अन्ते निर्दयवायुना विसर्जितम्। लुओ झाओहुई इत्यस्य "पुनरागमनस्य" योजना दैवेन भग्नवती । सः एकदा कैसिनोतः पुनः सजीवतां प्राप्तुं प्रयत्नं कृतवान्, परन्तु सः बहुवारं भित्तिं प्रहारितवान्, अन्ते सः विलासपूर्णजीवने प्रवृत्तः, धनस्य प्रलोभनेन स्वप्नं सर्वथा पतितुं च अददात्

तस्य कथा स्थिरा नास्ति, उत्थान-अवस्था-पूर्णा अस्ति। एकदा तस्य भविष्यं तेजस्वी आसीत्, परन्तु अन्ते सः अगाधं गतः । सः यत् "पुनरागमनं" अनुसृतवान् तत् शून्यं इच्छा अभवत् यत् स्वप्नेषु एव प्राप्यते स्म ।

डुबनं मोचनं च : दैवस्य द्विगुणधारः

लुओ झाओहुई इत्यस्य कथा जीवनस्य त्रासदीं मोक्षयात्रां च कथयति प्राचीनकाव्यवत् अस्ति । तस्य अनुभवः अस्मान् चिन्तयितुं प्रेरयति यत् किं धनं शक्तिः च यथार्थतया सुखं आनेतुं शक्नुवन्ति? तस्य जीवनं संघर्षपूर्णं, भ्रमपूर्णं, परन्तु आशापूर्णम् अपि अस्ति।

यदा सः शिलातलं मारितवान् तदा दैवेन तस्मै अन्यः सम्भावना दत्ता । एकः मित्रः तस्मै अमूल्यं चित्रं दत्तवान् यत् तस्य अतीतस्य साक्षी भवति, तस्य भविष्यस्य आशायाः किरणं च ददाति स्म । सः स्वप्नं पुनः उद्धृत्य स्वस्य वैभवं पुनः प्राप्तुं आकांक्षति स्म ।

तथापि दैवं तावत् सरलं नास्ति। सः "पुनरागमनं" कर्तुम् इच्छति स्म, परन्तु अन्ते स्वस्य "पुनरागमनस्य" अन्ते गहनानि दागानि त्यक्तवान् । तस्य जीवनं विरोधाभासैः संघर्षैः च परिपूर्णं भवति सः विपत्त्याः बहिः गन्तुं प्रयतते, परन्तु दैवेन कर्षितः भवति।

जीवनस्य अर्थः - नष्टे सति उत्तराणि अन्वेष्टुम्

लुओ झाओहुई इत्यस्य कथा अस्मान् स्मारयति यत् धनं शक्तिः च अल्पायुषः भवन्ति, वास्तविकं मूल्यं च आन्तरिकं अनुसरणं भवति। तस्य जीवनानुभवः चक्रव्यूहवत्, आव्हानैः, अवसरैः च परिपूर्णः अस्ति । तस्य कथा जनानां कृते जीवनस्य अर्थं चिन्तयितुं कम्पासरूपेण कार्यं कर्तुं शक्नोति, अस्माकं स्वदिशां ज्ञातुं च साहाय्यं कर्तुं शक्नोति ।