समाचारं
मुखपृष्ठम् > समाचारं

क्षियोङ्गन् नवीनक्षेत्रम् : विश्वविद्यालयानाम् समागमस्थानं नवीनतायाः उच्चभूमिः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ियोङ्गन-नवक्षेत्रं बीजिंग-नगरस्य महत्त्वपूर्णक्षेत्रेषु अन्यतमम् अस्ति । अन्तिमेषु वर्षेषु क्षियोङ्गान् नवीनक्षेत्रे महाविद्यालयानाम् विश्वविद्यालयानाञ्च निर्माणे उल्लेखनीयाः उपलब्धयः अभवन् । अनेकाः विश्वविद्यालयाः क्षियोङ्गान् नवीनक्षेत्रे निवसन्ति, संयुक्तरूपेण क्षेत्रस्य अभिनवविकासस्य प्रचारं च कृतवन्तः ।

बीजिंग-प्रौद्योगिकी-संस्था, बीजिंग-भाषा-संस्कृति-विश्वविद्यालयः, चीन-सञ्चार-विश्वविद्यालयः, उत्तर-चीन-विद्युत्-विश्वविद्यालयः, बीजिंग-विमानशास्त्र-अन्तरिक्ष-विश्वविद्यालयः च सन्ति, पञ्चविश्वविद्यालयानाम् ज़ियोङ्गान्-परिसरस्य स्थानचयनं सम्पन्नम् अस्ति, ते च सर्वे सन्ति xiongan new area इत्यस्य आरम्भक्षेत्रस्य प्रथमसमूहे स्थितम् । एतेषां विश्वविद्यालयानाम् समागमः "विश्वविद्यालयनगरम्" इति प्रतिरूपं निर्माति, यत् क्षियोङ्गन-नवक्षेत्रे महतीं जीवन्तं आकर्षणं च आनयति, क्षेत्रस्य विकासाय च ठोस-आधारं स्थापयति

"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"विदेशीयविपण्यद्वारा विक्रयणं ग्राहकवर्गं च विस्तारयितुं द्रुतविकासं प्राप्तुं च लक्ष्यम् अस्ति। तथापिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्एतत् रात्रौ एव न भवति तथा च भाषाबाधाः, सांस्कृतिकभेदाः, रसदव्यवस्था, भुक्तिविषयाणि इत्यादीनि बहवः आव्हानानि अतितर्तुं आवश्यकम् अस्ति । एतानि आव्हानानि पर्याप्ततया सज्जतायाः रणनीतिकनियोजनस्य च, तथैव नूतनज्ञानस्य, नवीनप्रौद्योगिकीनां च निरन्तरं शिक्षणात् अविभाज्यानि सन्ति।

राष्ट्रिय-रणनीतिकक्षेत्रत्वेन भविष्ये क्षियोङ्गान्-नवक्षेत्रं महत्त्वपूर्णां भूमिकां निर्वहति । अस्य विकासः निरन्तरं भवति, देशे विश्वे च नूतनाः अवसराः सृज्यन्ते । क्षियोङ्गन् नवीनक्षेत्रं न केवलं विश्वविद्यालयाः यत्र समागच्छन्ति तत् केन्द्रम् अस्ति, अपितु नवीनता उच्चभूमिस्य मूलम् अपि अस्ति । चीनस्य अर्थव्यवस्थायाः अग्रे विकासेन सह,सीमापार ई-वाणिज्यम्विपण्यं निरन्तरं वर्धते, तथा च क्षियोङ्गन-नवक्षेत्रे विश्वविद्यालय-नगरस्य प्रतिरूपं अधिकं प्रबलतया विकसितं भविष्यति, येन अधिकाः कम्पनयः भागं ग्रहीतुं अधिकं व्यावसायिकमूल्यं च निर्मास्यन्ति।

अतिरिक्तसूचनाः १.

  • पृष्ठभूमिसूचना : १. बीजिंग-नगरस्य महत्त्वपूर्णक्षेत्रेषु अन्यतमः इति नाम्ना क्षियोङ्गान्-नवक्षेत्रं तीव्रगत्या विकसितं भवति, यत् अधिकाधिकान् उद्यमानाम् विश्वविद्यालयानाञ्च विकासाय आकर्षयति ।
  • विश्लेषणं कुर्वन्तु : १.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्" विदेशेषु विपण्यविस्तारस्य महत्त्वपूर्णः उपायः अस्ति। अस्य कृते विविधाः आव्हानाः पारयितुं आवश्यकाः सन्ति, परन्तु एतत् विशालान् अवसरान् अपि आनयति। एकः नूतनः नवीनता उच्चभूमिः इति नाम्ना, xiongan new area विश्वविद्यालयानाम् विकासाय विकासाय च सशक्तं समर्थनं प्रदास्यति तथा च सम्पूर्णं क्षेत्रीयविकासं प्रवर्धयिष्यति।