한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ज़ियोङ्गन-नवक्षेत्रं बीजिंग-नगरस्य महत्त्वपूर्णक्षेत्रेषु अन्यतमम् अस्ति । अन्तिमेषु वर्षेषु क्षियोङ्गान् नवीनक्षेत्रे महाविद्यालयानाम् विश्वविद्यालयानाञ्च निर्माणे उल्लेखनीयाः उपलब्धयः अभवन् । अनेकाः विश्वविद्यालयाः क्षियोङ्गान् नवीनक्षेत्रे निवसन्ति, संयुक्तरूपेण क्षेत्रस्य अभिनवविकासस्य प्रचारं च कृतवन्तः ।
बीजिंग-प्रौद्योगिकी-संस्था, बीजिंग-भाषा-संस्कृति-विश्वविद्यालयः, चीन-सञ्चार-विश्वविद्यालयः, उत्तर-चीन-विद्युत्-विश्वविद्यालयः, बीजिंग-विमानशास्त्र-अन्तरिक्ष-विश्वविद्यालयः च सन्ति, पञ्चविश्वविद्यालयानाम् ज़ियोङ्गान्-परिसरस्य स्थानचयनं सम्पन्नम् अस्ति, ते च सर्वे सन्ति xiongan new area इत्यस्य आरम्भक्षेत्रस्य प्रथमसमूहे स्थितम् । एतेषां विश्वविद्यालयानाम् समागमः "विश्वविद्यालयनगरम्" इति प्रतिरूपं निर्माति, यत् क्षियोङ्गन-नवक्षेत्रे महतीं जीवन्तं आकर्षणं च आनयति, क्षेत्रस्य विकासाय च ठोस-आधारं स्थापयति
"विदेशं गच्छन् स्वतन्त्रं स्टेशनम्"विदेशीयविपण्यद्वारा विक्रयणं ग्राहकवर्गं च विस्तारयितुं द्रुतविकासं प्राप्तुं च लक्ष्यम् अस्ति। तथापिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्एतत् रात्रौ एव न भवति तथा च भाषाबाधाः, सांस्कृतिकभेदाः, रसदव्यवस्था, भुक्तिविषयाणि इत्यादीनि बहवः आव्हानानि अतितर्तुं आवश्यकम् अस्ति । एतानि आव्हानानि पर्याप्ततया सज्जतायाः रणनीतिकनियोजनस्य च, तथैव नूतनज्ञानस्य, नवीनप्रौद्योगिकीनां च निरन्तरं शिक्षणात् अविभाज्यानि सन्ति।
राष्ट्रिय-रणनीतिकक्षेत्रत्वेन भविष्ये क्षियोङ्गान्-नवक्षेत्रं महत्त्वपूर्णां भूमिकां निर्वहति । अस्य विकासः निरन्तरं भवति, देशे विश्वे च नूतनाः अवसराः सृज्यन्ते । क्षियोङ्गन् नवीनक्षेत्रं न केवलं विश्वविद्यालयाः यत्र समागच्छन्ति तत् केन्द्रम् अस्ति, अपितु नवीनता उच्चभूमिस्य मूलम् अपि अस्ति । चीनस्य अर्थव्यवस्थायाः अग्रे विकासेन सह,सीमापार ई-वाणिज्यम्विपण्यं निरन्तरं वर्धते, तथा च क्षियोङ्गन-नवक्षेत्रे विश्वविद्यालय-नगरस्य प्रतिरूपं अधिकं प्रबलतया विकसितं भविष्यति, येन अधिकाः कम्पनयः भागं ग्रहीतुं अधिकं व्यावसायिकमूल्यं च निर्मास्यन्ति।