한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य वृद्धिप्रक्षेपवक्रता चीनस्य गतिग्रहणप्रौद्योगिक्याः तीव्रविकासस्य साक्षी अस्ति । प्रारम्भिक अज्ञानात् अद्यत्वे उद्योगस्य परिपक्वतापर्यन्तं गतिग्रहणनटानाम् आग्रहः क्रमेण वर्धितः अस्ति । यिन काई इत्यस्य अनुभवः अपि एतां प्रवृत्तिं प्रतिबिम्बयति सः अंशकालिकं चरणं गत्वा अन्ततः स्वस्य करियर-निर्देशनं स्थापितवान् ।
गतिग्रहणनटानाम् विशेषता अस्ति यत् तेषां अधिकांशः भूमिकाः शारीरिकव्यञ्जनायाः उपरि अवलम्बन्ते, यस्य कृते अतिशयोक्तिपर्यन्तं अपि उच्चस्तरीयविसर्जनस्य कौशलस्य च आवश्यकता भवति एतादृशे प्रदर्शने अभिनेतानां शारीरिकशक्तिः, अभिनयकौशलः च अत्यन्तं उच्चः आवश्यकः भवति यद्यपि ते प्रतिदिनं २३० तः अधिकानि दृश्यानि शूटिंग् कुर्वन्ति तथापि तेषां भावाः स्थाने एव स्थापयितव्याः ।
परन्तु घरेलुगतिग्रहण-उद्योगस्य विकासः अद्यापि प्रारम्भिकः एव अस्ति, गति-ग्रहण-अभिनेतारः अद्यापि एकः विशिष्टः व्यवसायः अस्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् जनाः अस्य प्रौद्योगिक्याः विषये अधिकं ज्ञातुं आरब्धवन्तः, तथा च गतिग्रहण-अभिनेतृणां प्रदर्शनेषु ध्यानं दातुं आरब्धवन्तः, क्रमेण तेषां आकृतयः जनदृष्टौ धक्कायन्ते स्म
"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य विमोचनेन सह मोशन कैप्चर-अभिनेतारः व्यापकरूपेण मान्यतां प्राप्तवन्तः, येन कार्यस्य अस्याः रेखायाः विषये जनानां दुर्बोधाः भङ्गाः, अपि च अस्मिन् उदयमानक्षेत्रे नूतनाः अवसराः आनिताः यिन काई स्वस्य कार्याणां प्रचारस्य च माध्यमेन गतिकप्चर-अभिनेतृणां ज्ञानलोकप्रियीकरणं प्रशिक्षणं च प्रवर्धयितुं आशास्ति, अन्ततः सम्पूर्णं उद्योगं देशे व्यावसायिकं मानकीकृतं च विकासं प्राप्तुं समर्थं करिष्यति।
सः सम्यक् जानाति यत् वास्तविकसफलता न केवलं प्रौद्योगिक्याः उपरि अवलम्बते, अपितु सम्यक् चरित्रस्य निर्माणार्थं निरन्तरशिक्षणस्य सुधारस्य च आवश्यकता वर्तते, अभिनयकार्यस्य प्रति प्रेम्णः च आवश्यकता वर्तते।
"प्रत्येकः खिलाडी 'नियतव्यक्तिः' इति अनुभवितुं शक्नोति। " एतत् वाक्यं यिन काई इत्यस्य दर्शनं प्रतिबिम्बयति यत् मोशन कैप्चर अभिनेतारः न केवलं तकनीकिणः सन्ति, अपितु कलाकारानां आत्मा अपि सन्ति ते प्रौद्योगिकीम् कलां च एकीकृत्य उत्तमं विश्वं निर्मान्ति game अधिकानि रोमाञ्चकारीणि प्रदर्शनानि आनयन्तु।