한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्अन्तर्जालस्य, रसदस्य च सुविधायाः लाभं गृहीत्वा विश्वस्य उपभोक्तारः विभिन्नदेशेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति । यथा, भवान् चीनदेशात् प्रत्यक्षतया मालस्य क्रयणं कृत्वा taobao तथा jd.com इत्यादीनां घरेलु-ई-वाणिज्य-मञ्चानां माध्यमेन विदेशदेशेषु प्रेषयितुं शक्नोति, येन "एक-विरामः" सीमापार-शॉपिङ्ग-अनुभवः प्राप्तः तथापि,सीमापार ई-वाणिज्यम्अस्य समक्षं केचन आव्हानाः अपि सन्ति, यथा रसदव्ययः, करनीतीः, भाषाबाधाः इत्यादयः । अतः समीचीनमञ्चस्य चयनं, उचितं रणनीतिं निर्मातुं, रसदप्रक्रियायाः अनुकूलनं च सन्तिसीमापार ई-वाणिज्यम्सफलतायाः कुञ्जी।
विदेशेषु गोदामानां निर्यातार्थं करवापसीयाः परिचालनमार्गदर्शिकाः
राज्यकरप्रशासनेन अद्यैव...सीमापार ई-वाणिज्यम्विदेशेषु गोदामेभ्यः निर्यातकरवापसी (मुक्तिः) कृते परिचालनमार्गदर्शिकाः", कृतेसीमापार ई-वाणिज्यम्निर्यातविदेशेषु गोदामकम्पनयः निर्यातकरवापसी (मुक्ति) नीतिविनियमानाम् गहनतया सटीकतया च अवगमनाय तथा निर्यातकरवापसी (मुक्ति) व्यावसायिकसञ्चालनप्रक्रियासु निपुणतां प्राप्तुं कम्पनीनां सहायतायै विस्तृतकरनियन्त्रणमार्गदर्शनं प्रदास्यन्ति।
सीमापार ई-वाणिज्यम्व्यापारे निर्यातस्य विदेशगोदामप्रतिरूपं सामान्यविदेशव्यापारपद्धतिषु अन्यतमम् अस्ति । वर्तमाननिर्यातकरप्रतिपूर्तिविनियमानाम् अनुसारं यावत्पर्यन्तं निर्यातकरवापसीयाः पूर्वापेक्षाः पूर्यन्ते तावत् निर्यातकरवापसीयाः आवेदनं कर्तुं शक्यते मार्गदर्शिका परिचयः, २.सीमापार ई-वाणिज्यम्विदेशेषु गोदामनिर्यात उद्यमानाम् निर्यातकरप्रतिदानं (मुक्तिः) अन्येभ्यः निर्यातोद्यमेभ्यः भिन्नं नास्ति, तथा च सर्वाणि वर्तमाननिर्यातकरप्रतिपूर्ति(मुक्ति)विनियमानाम् अनुसारं नियन्त्रयितुं शक्यन्ते विशिष्टनिबन्धने निर्यातकरवापसी (मुक्ति) दाखिलीकरणं, करवापसीघोषणा, दाखिलदस्तावेजप्रबन्धनं, विदेशीयविनिमयसंग्रहणप्रबन्धनम् अन्यव्यापारविषयाणि च सन्ति साहाय्यं कर्तुंसीमापार ई-वाणिज्यम्विदेशेषु गोदामेषु निर्यातं कुर्वन्तः उद्यमाः निर्यातकरवापसी (मुक्ति)व्यापारं कुशलतया सम्भालितुं शक्नुवन्ति तथा च प्रक्रियायां उद्यमानाम् सम्मुखीभूतानां व्यावहारिकसमस्यानां प्रभावीरूपेण समाधानं कर्तुं शक्नुवन्ति राज्यकरप्रशासनस्य मालसेवाकरविभागेन निर्यातकरवापसी (मुक्ति) प्रबन्धनविनियमाः जारीकृताः सन्ति तथा प्रमुखव्यापारविषयाणि सम्मिलिताः सूचनाप्रणाल्याः व्यावसायिकसञ्चालनानि क्रमेण व्यवस्थितानि येन उद्यमाः तान् तुलनां कर्तुं नियन्त्रयितुं च सुविधां प्राप्नुयुः।
सीमापार ई-वाणिज्यम्विदेशेषु गोदामानां निर्यातकर-छूटस्य विषये वर्तमाननीतयः प्रवर्तन्ते
मार्गदर्शिकासु स्पष्टतया उक्तं यत्...सीमापार ई-वाणिज्यम्निर्यातविदेशगोदामव्यापारस्य करवापसी वर्तमाननिर्यातकरवापसी (मुक्ति)नीतिषु भविष्यति।
सारांशं कुरुत
सीमापार ई-वाणिज्यम्भविष्यस्य विकासस्य प्रवृत्तिः अधिकविविधतां प्राप्स्यति प्रौद्योगिक्याः विकासेन नीतिसमर्थनेन च।सीमापार ई-वाणिज्यम्उद्यमानाम् अधिकान् विकासावकाशान् निरन्तरं आनयिष्यति।