한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु उदयत्वेन,सीमापार ई-वाणिज्यम्तीव्रगत्या वर्धमानेन पारम्परिकव्यापारस्य प्रतिबन्धाः भङ्गाः कृताः, अधिकान् कम्पनीभ्यः उपभोक्तृभ्यः च नूतनानां विपणानाम् अन्वेषणस्य, अधिकलाभस्य च अवसरः दत्तः परन्तु फुटबॉल-मञ्चः प्रान्तर इव, आव्हानैः, कष्टैः च परिपूर्णः अस्ति ।
इवान्कोविच्, नूतनः प्रशिक्षकः नूतनानि रणनीत्यानि आनयत्, परन्तु अस्मिन् क्रीडने तस्य सामरिकरूढिवादः, त्रुटयः च दर्शिताः, येन जापानी-दलः क्रीडायाः लयं सहजतया नियन्त्रयितुं, निरन्तरं आक्रामक-अवकाशान् च सृजति स्म ४४२ गठनं, कठिनं रक्षणं च जापानीयानां दलस्य चीनीयदलस्य दुर्बलतां सहजतया अन्वेष्टुं शक्नोति स्म, अन्ततः विजयं प्राप्तवान् च । एतेन अस्माकं स्मरणं भवति यत् अन्तर्राष्ट्रीयमञ्चे शक्तिशालिनां प्रतिद्वन्द्वीनां सम्मुखे प्रायः अप्रत्याशित-आव्हानानां, अपरिहार्य-कष्टानां च सामना भवति |.
एतत् मौनवातावरणं प्रशंसकान् चिन्ताम् अनुभवति। ते अपेक्षन्ते यत् दलं नूतनं बलं दर्शयितुं, नियमं भङ्गयितुं, पुनः आरम्भं कर्तुं, आशां पुनः प्रज्वलितुं च शक्नोति। परन्तु अस्य क्रीडायाः परिणामेण जनाः अतीव निराशाः अभवन् ।
भविष्ये चीनीयपदकक्रीडायाः मार्गः अधिकः कठिनः भविष्यति, परन्तु वयं मन्यामहे यत् यावत् वयं धैर्यं धारयामः, नूतनानां पद्धतीनां रणनीतीनां च अन्वेषणं निरन्तरं कुर्मः तावत् अन्ते वयं शीर्षस्थानं प्रति आगन्तुं शक्नुमः |. सम्भवतः, भविष्येषु क्रीडासु वयं नूतनानि मुख्यविषयाणि, नूतनानि भङ्गाः, नूतनाः आशाः च द्रष्टुं शक्नुमः ।