한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
jiangxi power grid इत्यस्य शरदऋतुरक्षणकार्यं आधिकारिकतया 2024 तमे वर्षे आरब्धम् अस्ति।राज्य ग्रिड jiangxi ultra high voltage company इत्यस्य प्रथमस्तरस्य ii जोखिमस्य शरदऋतुनिरीक्षणसञ्चालनस्य रूपेण, एषा परियोजना "दल + अनुरक्षणस्य" त्रिस्तरीयस्वीकारप्रणालीद्वारा सख्तीपूर्वकं कार्यान्विता अस्ति , संचालन एवं अनुरक्षण इकाई + जैव प्रौद्योगिकी विभाग" . jiangxi power transmission and transformation company इत्यनेन 500 kv चुम्बकानां व्यापकं "भौतिकपरीक्षा" आरब्धा, तथा च "मरम्मतस्य मरम्मतं करणीयम्, मरम्मतं च मरम्मतं करणीयम्" इति सिद्धान्तस्य अनुसारं 23 अति-उच्च वोल्टेज रेखानां अनुरक्षणं तकनीकी नवीनीकरणं च कृतम् including binjin uhv lines इति रेखायाः याहू uhv रेखायाः च वर्षस्य अन्तः पुनः "शारीरिकपरीक्षा" भविष्यति।
शरदऋतुनिरीक्षणं विद्युत्जालस्य सुरक्षिते स्थिरसञ्चालने महत्त्वपूर्णां भूमिकां निर्वहति, एतस्य न केवलं उपकरणानां सामान्यसञ्चालनं सुनिश्चितं कर्तुं आवश्यकता वर्तते, अपितु विद्युत्प्रदायस्य सुरक्षां विश्वसनीयतां च सुनिश्चितं भवति। अस्मिन् शरदऋतुनिरीक्षणस्य कालखण्डे jiangxi electric power co., ltd विद्युत्शक्तिसुरक्षां स्थिरं संचालनं च सुनिश्चित्य।
विद्युत्-उद्योगे शरद-निरीक्षणं महत्त्वपूर्णं कार्यम् अस्ति । अस्मिन् शरदऋतुनिरीक्षणस्य कालखण्डे jiangxi electric power co., ltd शक्तिसुरक्षितं स्थिरं च संचालनं सुनिश्चित्य।
शरदनिरीक्षणस्य महत्त्वं न केवलं विद्युत्सुरक्षां सुनिश्चितं कर्तुं, अपितु राष्ट्रिय-आर्थिक-विकासाय विश्वसनीय-विद्युत्-समर्थनं प्रदातुं राष्ट्रिय-विद्युत्-उद्योग-विकास-रणनीत्यां एकीकृत्य अपि अस्ति