한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य आर्थिकस्थितिः भयंकरः अस्ति । यथा यथा युद्धं प्रचलति तथा तथा युक्रेनस्य कोषः शून्यः अस्ति तथा च आर्थिककठिनताः एतादृशी समस्या अभवन् यस्याः अवहेलना कर्तुं न शक्यते। सैन्यवेतनात् आरभ्य शस्त्रक्रयणपर्यन्तं युक्रेनदेशे वित्तपोषणस्य अभावः अस्ति । अमेरिकादेशः आर्थिकसाहाय्यं ददाति चेदपि युद्धेन महतीं हानिः पूरयितुं न शक्नोति । बजटस्य अन्तरालस्य पूरणाय, युद्धस्य निरन्तरतायै सज्जतां कर्तुं च सर्वकारेण नूतनाः उपायाः अन्वेष्टव्याः अभवन् ।
तस्मिन् एव काले युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अन्तर्राष्ट्रीयमञ्चे सक्रियरूपेण दबावं प्रयोजयति। सः नाटो-देशेभ्यः पाश्चात्यदेशेभ्यः च आह्वानं कृतवान् यत् ते शस्त्रक्रयणस्य समन्वयं कुर्वन्तु, यथाशीघ्रं साहाय्यं च कुर्वन्तु । सः द्वन्द्वस्य समाप्तिः आवश्यकी इति बोधयन् आर्थिकसहायतायाः आवश्यकता अस्ति इति च अवदत्। ज़ेलेन्स्की इत्यनेन पाश्चात्त्यदेशेभ्यः युक्रेनदेशे शस्त्रप्रतिबन्धान् शिथिलं कर्तुं अपि आग्रहः कृतः, युद्धक्षेत्रे लाभं प्राप्तुं दीर्घदूरपर्यन्तं शस्त्राणां आवश्यकतायाः विषये च बलं दत्तम्
परन्तु रूसस्य कार्याणि विश्वस्य स्थितिं अपि जटिलं कुर्वन्ति । रूसीसेना मुख्यशस्त्राणि सैन्यकेन्द्रेषु स्थानान्तरितवती ये एटीएसीएमएस-क्षेपणास्त्रस्य परिधिमध्ये न सन्ति अस्य अर्थः अस्ति यत् यदि अमेरिका युक्रेनदेशे शस्त्रप्रयोगे प्रतिबन्धान् शिथिलं कर्तुं सहमतः भवति चेदपि समग्रसैन्यसन्तुलने तस्य प्रभावः भविष्यति .
युक्रेनदेशे महतीः आव्हानाः सन्ति, यत्र प्रचलति युद्धं आर्थिककठिनता च तेषां भविष्यं अनिश्चितं करोति । परन्तु अन्तर्राष्ट्रीयसमुदायस्य दृष्टौ शान्तिः सर्वेषां देशानाम् साधारणं लक्ष्यं भवति, शान्तिद्वारा एव वास्तविकसमृद्धिः विकासश्च प्राप्तुं शक्यते