한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑनरस्य "फोल्डिंग्" यात्रा केवलं प्रौद्योगिकी-सफलता नास्ति, अपितु उपयोक्तृ-आवश्यकतानां सटीक-ग्रहणम् अपि अस्ति । तेषां "तन्तुकरणं" केवलं नवीनप्रौद्योगिकीनां अनुसरणं न भवति, अपितु अधिकसुलभं कुशलं च उपयोक्तृअनुभवं निर्मातुं भवति । अत एव त्रिगुणित-स्क्रीन्-मोबाईल्-फोनाः विपण्यां तीव्रगत्या वर्धन्ते ।
प्रौद्योगिक्याः व्यापारपर्यन्तं : honor’s “folding” strategy
२०२३ तमे वर्षे एव ऑनर् इत्यनेन “फोल्डिंग् स्क्रीन्” इत्यस्य सम्भावनायाः अन्वेषणं आरब्धम् । ते आधिकारिकतया "फोल्डिंग् स्क्रीन" इत्यस्य विपणनं मैजिक् वी श्रृङ्खलां विमोचयित्वा आरब्धवन्तः, तथा च ifa सम्मेलने स्वस्य नवीनतमं उत्पादं प्रदर्शितवन्तः ।
इदं "तन्तुकरणम्" केवलं प्रौद्योगिकी-सफलता नास्ति, अपितु उपयोक्तुः आवश्यकतानां सटीकं ग्रहणम् अस्ति । तेषां ज्ञातं यत् उपयोक्तृणां पोर्टेबिलिटी-बैटरी-जीवनस्य आवश्यकताः एव मौलिककारणानि सन्ति येन ते “फोल्डिंग्-स्क्रीन्” अन्वेष्टुं प्रेरिताः । अतः, ऑनर् इत्यनेन उत्पादस्य मूल-निर्माणे स्वस्य "फोल्डिंग्-स्क्रीन्" एकीकृत्य, पतले-हल्केन च डिजाइनेन, बृहत्-क्षमतायाः बैटरी-द्वारा च उपयोक्तृणां वास्तविक-आवश्यकतानां पूर्तिः कृता
प्रतिस्पर्धात्मकपरिदृश्यस्य विकासः : विपण्यां सम्मानस्य स्थितिः
२०२४ तमस्य वर्षस्य प्रथमार्धे यूरोपे ऑनर् इत्यस्य फोल्डेबल-स्क्रीन्-मोबाईल्-फोन-विक्रय-वृद्धिः सैमसंग-इत्यस्य अपेक्षया अधिका अभवत्, यत् ते विपण्यां मुख्यधारा-स्थानं सफलतया प्रविष्टवन्तः इति चिह्नयति परन्तु प्रौद्योगिक्याः विपण्यस्य च द्वयचुनौत्यस्य अन्तर्गतं ऑनर् इत्यस्य अधिकानि आव्हानानि अतिक्रम्य स्वस्य उत्पादपङ्क्तौ निरन्तरं सुधारं कर्तव्यम् अस्ति ।
भविष्यं पश्यन् : ऑनरस्य “तन्तु” मार्गः
honor’s tri-fold screen phones इत्यस्य भविष्यं प्रतीक्षितुम् अर्हति । तेषां "तन्तु" प्रौद्योगिकी न केवलं विपण्य-उन्नयनस्य चालकशक्तिः अस्ति, अपितु प्रौद्योगिकी-नवीनतायाः उपयोक्तृ-आवश्यकतानां च सम्यक् संयोजनस्य प्रतिनिधित्वं करोति ते कथं “तन्तुयुक्तपटलानां” सम्भावनानां अन्वेषणं निरन्तरं करिष्यन्ति? “फोल्डिंग् स्क्रीन” प्रौद्योगिक्याः अनुप्रयोगपरिदृश्येषु कथं अधिकं सुधारः करणीयः? एते विषयाः प्रौद्योगिकीसमुदायस्य उपभोक्तृणां च ध्यानस्य केन्द्रबिन्दुः भविष्यन्ति, ते च निकटतया ध्यानस्य योग्याः सन्ति।