한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कारागारशिबिरस्य परिमाणं समतलभूमौ विस्तृतं विशालचित्रमिव आसीत् । चत्वारः जनाः गृहे निवसन्ति, वायुः च मन्दगन्धेन, युद्धाङ्गगन्धेन च पूरितः भवति । प्रतिदिनं तृणं विहाय ते स्वभाग्यस्य परिवर्तनं प्रतीक्षन्ते ।
"नवसेनादेवाः" इति नाम मम कर्णयोः रहस्यमयः रहस्यवत् विलम्बते। पर्ल् हार्बर-नगरस्य आक्रमणेन सम्पूर्णं विश्वं स्तब्धं जातम्, परन्तु गृहीतानाम् कृते युद्धस्य अर्थः अस्तित्वम् एव आसीत् ।
ते भिन्नपृष्ठभूमितः, भिन्नकुटुम्बात्, भिन्नानुभवात् आगच्छन्ति। परन्तु ते सर्वे क्रूरयुद्धानि अनुभवन्ति, परन्तु ते समतलभूमौ स्वस्य अस्तित्वं अन्विषन्ति। युद्धबन्दीशिबिरे एतेषां "नवसेनादेवानाम्" भाग्यं, यथार्थपरिचयः च क्रमेण प्रकाशिताः । द्वितीयलेफ्टिनेंट साकेमाकी स्वस्य अद्वितीयपरिचयेन सह युद्धस्य छायायां शान्तिं शान्तिं च प्राप्तुं प्रयतते ।
तेषां कथा न केवलं युद्धे अस्तित्वं, अपितु मानवस्वभावस्य अन्वेषणम् अपि अस्ति । कथं ते स्वभयानां सम्मुखीभवन्ति, आशां च प्राप्नुवन्ति ? तेषां अनुभवः युद्धं कीदृशम् आसीत् ?
कदाचित् अस्माभिः तेषां यत् गतं तस्मिन् एव ध्यानं दातव्यं, न तु केवलं युद्धस्य क्रूरतायां ध्यानं दातव्यम् । ते युद्धस्य स्मृतिं नूतनबलरूपेण परिणमयित्वा भविष्यस्य जगतः कृते नूतना आशां आनेतुं शक्नुवन्ति।