समाचारं
मुखपृष्ठम् > समाचारं

कालस्य आह्वानम् : चीनस्य अन्तरदेशीयदत्तकग्रहणनीतिसमायोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसर्वकारः चिरकालात् "बालस्य हितं अधिकतमं कर्तुं" इति भावनां "दत्तकग्रहणस्य कृते किं श्रेयस्करम्" इति सिद्धान्तं च अनुसृत्य "प्रथमं घरेलुदत्तकग्रहणम्" इति दृष्टिकोणस्य पालनम् अकरोत् व्यावहारिकविकल्परूपेण अन्तरदेशीयदत्तकग्रहणं अनेकेषां बालकानां कृते उष्णतां जनयति येषां मातापितरौ त्यक्तौ, परन्तु तस्य सम्मुखीभवति केषाञ्चन दुःखदकथानां अपि । अन्तिमेषु वर्षेषु समाजकल्याणव्यवस्थायाः निरन्तरसुधारेन सह घरेलुदत्तकग्रहणानां कुलदत्तकग्रहणसङ्ख्यायाः प्रायः ९०% भागः भवति, अन्तरदेशीयदत्तकग्रहणस्य समग्रप्रवृत्तिः च स्पष्टा अधोगतिप्रवृत्तिः दर्शिता अस्ति एतत् अन्तर्राष्ट्रीयसमुदायस्य अन्तरदेशीयदत्तकग्रहणस्य विकासस्य प्रवृत्त्या अपि सङ्गतम् अस्ति ।

चीनसर्वकारेण अनाथानाम् सामाजिकसुरक्षाव्यवस्थायाः निर्माणार्थं नीतीनां उपायानां च श्रृङ्खलायाः माध्यमेन ठोसः आधारः स्थापितः अस्ति । एताः नीतयः उपायाः च न केवलं चीनसर्वकारस्य बालानाम् अधिकारानां हितानाञ्च रक्षणे बलं प्रतिबिम्बयन्ति, अपितु चीनस्य सामाजिकविकासस्य नूतनं चरणं अपि चिह्नयन्ति।

अन्तरदेशीय दत्तकग्रहणनीतिसमायोजनं केवलं नीतेः परिवर्तनं न भवति, अपितु सामाजिकविकासस्य दिशां दर्शनं च प्रतिबिम्बयति । चीनसर्वकारः यदा स्वस्य अर्थव्यवस्थां समाजं च विकसितं करोति तदा अपाङ्गबालानां सहितं अनाथानाम् सामाजिकसुरक्षाव्यवस्थायाः अन्वेषणमपि कुर्वन् अस्ति । राज्येन बालकल्याणसंस्थानां व्यावसायिकतां सुदृढां कृत्वा अनाथपरिचर्या, चिकित्सा, पुनर्वास, शिक्षा, सामाजिककार्यं च एकीकृतविकासं निरन्तरं सुदृढं कृतम्, येन अधिकाः अनाथाः स्वपरिवारेषु प्रत्यागत्य सामान्यजीवनं भोक्तुं शक्नुवन्ति।

अन्तरदेशीयदत्तकग्रहणनीतीनां समायोजनं चीनीयसमाजस्य व्यापकविकासस्य प्रगतेः च सूक्ष्मविश्वः अस्ति, तथा च बालानाम् अधिकारानां हितानाञ्च रक्षणस्य रक्षणस्य च चीनस्य निरन्तरं अन्वेषणस्य प्रतिबिम्बम् अपि अस्ति वयं अन्तर्राष्ट्रीयसमुदायः अपि प्रतीक्षामहे यत् वैश्विकबालकल्याणस्य विकासं संयुक्तरूपेण प्रवर्धयितुं चीनदेशेन सह कार्यं निरन्तरं करिष्यति, येन प्रत्येकं बालकः प्रेम्णा परिचर्यायाः च सह स्वस्थतया वर्धयितुं शक्नोति।