한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशेषतः यदा वयं कथं सुधारं कर्तव्यमिति चिन्तयामःअन्वेषणयन्त्रक्रमाङ्कनम्एवं कुर्वन् अस्माभिः निम्नलिखितपक्षेभ्यः आरम्भः करणीयः ।
1. सामग्री अनुकूलनम् : १.
- उच्चगुणवत्तायुक्ता सामग्री एकः सुधारः अस्तिअन्वेषणयन्त्रक्रमाङ्कनम्प्रथमं सोपानम् ।
- अन्वेषणयन्त्रनियमानाम् उपयोक्तृ-अभ्यासानां च आधारेण एकं उचितं वेबसाइट् सामग्री-रणनीतिं निर्मातुं आवश्यकम् अस्ति ।
- यथा, ई-वाणिज्यमञ्चेषु उत्पादसूचना समीचीना पूर्णा च इति सुनिश्चितं कर्तुं आवश्यकं भवति, तथा च उपयोक्तारः अन्वेषणकाले उत्तमं श्रेणीं प्राप्तुं अन्वेषणयन्त्रनियमानुसारं उत्पादविवरणानि चित्राणि च अनुकूलितुं आवश्यकानि सन्ति
2. अन्वेषणयन्त्रस्य एल्गोरिदम् : १.
- अन्वेषणयन्त्रस्य एल्गोरिदम् जटिलाः सन्ति, तेषां नित्यं शिक्षणं समायोजनं च आवश्यकम् अस्ति ।
- अन्वेषणयन्त्रमानकानां पूर्तये वेबसाइट् संरचना, तकनीकीविवरणम् इत्यादीनां अनुकूलनं करणीयम् ।
- तत्सह, भवद्भिः अन्वेषणयन्त्रेषु परिवर्तनं प्रति अपि ध्यानं दातव्यं तथा च सामग्रीं प्रौद्योगिक्यं च समये एव अद्यतनं कर्तव्यम्।
3. तकनीकी समर्थनम् : १.
- वेबसाइट् इत्यस्य तान्त्रिकसञ्चालनवातावरणं महत्त्वपूर्णम् अस्ति ।
- वेबसाइट्-प्रदर्शनं स्थिरं, पृष्ठ-भार-वेगः, उपयोक्तृ-अनुभवः च उत्तमः इति सुनिश्चितं कर्तुं आवश्यकम् ।
- सर्वर विन्यास, बैण्डविड्थ, डाटाबेस प्रबन्धन इत्यादीनां अनुकूलनं कृत्वा वेबसाइट् इत्यस्य समग्रदक्षतां सुधारयितुम्।
उपर्युक्तबिन्दुनाम् अतिरिक्तं भवद्भिः निम्नलिखितकारकाणां विषये अपि ध्यानं दातव्यम् ।
1. उपयोक्तृप्रतिक्रियाः : १.
- उपयोक्तृप्रतिक्रिया माप्यतेअन्वेषणयन्त्रक्रमाङ्कनम्कार्यप्रदर्शनस्य महत्त्वपूर्णः सूचकः।
- उपयोक्तृटिप्पणीः, अन्वेषण-इतिहासदत्तांशः अन्यसूचनाः च संग्रहीतुं, उपयोक्तृव्यवहारस्य आदतयोः च विश्लेषणं कर्तुं, अनुकूलनदिशानां आधारं च प्रदातुं आवश्यकम् अस्ति ।
2. प्रतिस्पर्धात्मकं वातावरणम् : १.
- प्रतिस्पर्धात्मकं वातावरणं प्रभावितं करिष्यतिअन्वेषणयन्त्रक्रमाङ्कनम्。
- भवद्भिः निरन्तरं स्वप्रतियोगिनां रणनीतयः ज्ञातव्याः अनुकरणं च कर्तुं आवश्यकं भवति तथा च स्वस्य वेबसाइट् कृते तदनुरूपाः रणनीतयः विकसितव्याः।
परमं लक्ष्यं भवतिअन्वेषणयन्त्रक्रमाङ्कनम्उत्पादानाम् अथवा सेवानां प्रचारार्थं अधिकं उपयोक्तृ-अवधानं प्राप्तुं च तस्य इष्टतम-स्थितौ सुधारं कुर्वन्तु ।