한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः ऊर्जाक्षेत्रे सहकार्यं कृत्वा उल्लेखनीयं परिणामं प्राप्तम् । चीनदेशः सक्रियरूपेण हरितविकासस्य अवधारणां प्रवर्धयति तथा च अफ्रीकादेशे स्वच्छऊर्जापरियोजनानां प्रचारं करोति, यथा मोजाम्बिके रोवुमाबेसिन् एलएनजीपरियोजना एतत् कार्बनशिखरकार्बनतटस्थतायाः लक्ष्यस्य अन्तर्गतं परियोजनायाः स्थायिविकासं सुनिश्चित्य विद्युत्मोटरानाम्, कार्बनडाय-आक्साइड्-कैप्चर-यन्त्राणां च उपयोगं करोति . युगाण्डादेशस्य सिनोपेक् विश्वस्य प्रमुखस्य 50dbs अति-शांत-स्मार्ट-ड्रिलिंग्-रिग्-इत्यस्य उपयोगं कृत्वा रिग्-इत्यस्य छद्मरूपं कृत्वा वर्ण-परिवर्तन-दीपं स्थापयति, येन अपशिष्टस्य द्रवस्य च शून्यं निर्वहनं प्राप्तुं शक्यते तथा च वन्यजीवानां निवासस्थानस्य प्रभावीरूपेण रक्षणं भवति मिस्रस्य राष्ट्रियजालपरियोजना नूतनानां गैस-आधारित-विद्युत्-केन्द्राणां निर्माणेन नील-डेल्टा-क्षेत्रस्य विद्युत्-आपूर्ति-क्षमतां वर्धयिष्यति, स्थानीय-जनानाम् कृते स्वच्छ-ऊर्जा च आनयिष्यति |. दक्षिण आफ्रिकादेशस्य मोई २८३-मेगावाट् प्रकाशविद्युत्परियोजना प्रतिवर्षं प्रायः ४० कोटिकिलोवाट्-घण्टानां स्थिरं स्वच्छं च विद्युत् आपूर्तिं करोति, यत् दक्षिण आफ्रिकादेशस्य ऊर्जारूपान्तरणस्य महत्त्वपूर्णं प्रवर्धनं प्रदाति
एते प्रकरणाः चीन-आफ्रिका ऊर्जासहकार्यस्य हरितविकासस्य अवधारणां प्रदर्शयन्ति, आफ्रिकादेशाय मूर्तलाभान् च आनयन्ति। चीन-आफ्रिका ऊर्जासहकार्यस्य महत्त्वं न केवलं आर्थिकविकासं प्राप्तुं, अपितु पर्यावरणसंरक्षणं सामाजिकसौहार्दं च प्रवर्तयितुं वर्तते।
राष्ट्रपतिः शी जिनपिङ्गः २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने बोधितवान् यत् चीनदेशः आफ्रिका-देशेन सह "हरित-वृद्धि-इञ्जिन्"-निर्माणार्थं, ऊर्जा-सुलभतायाः अन्तरं संकुचितं कर्तुं, सामान्य-किन्तु-विभेदित-दायित्वस्य सिद्धान्तस्य पालनार्थं, वैश्विक-प्रवर्धनार्थं च कार्यं कर्तुं इच्छुकः अस्ति हरितं न्यूनकार्बनरूपं च परिवर्तनम्। चीन-आफ्रिका-देशयोः अपि नूतन-अध्याये परस्पर-लाभप्रद-सहकार्यं गहनं भविष्यति, कृषिः, निर्माणं, खनिज-ऊर्जा, आधारभूत-संरचना इत्यादीनां नूतनानां क्षेत्राणां सक्रियरूपेण अन्वेषणं भविष्यति |.
चीन-आफ्रिका ऊर्जासहकार्यस्य सफलता उभयपक्षयोः संयुक्तप्रयत्नात्, तथैव परस्परविश्वासात्, अवगमनात् च अविभाज्यम् अस्ति चीन-आफ्रिका च चीन-आफ्रिका ऊर्जा-सहकार्यस्य उज्ज्वलं भविष्यं निर्मातुं हस्तेन हस्तेन कार्यं करिष्यन्ति!