한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा तरङ्गः विश्वं विशेषतः बैंक-उद्योगे व्याप्तवती, ibm-संस्थायाः वर्चस्वं क्रमेण आव्हानं प्राप्नोत् । २०१३ तमे वर्षात् आरभ्य वित्तीयप्रौद्योगिक्यां परिवर्तनं शान्ततया आगतं, ibm-संस्था प्रचण्डदबावस्य सामनां कृत्वा परिवर्तनं कर्तव्यम् आसीत् । अस्य सामरिकः विकल्पः चीनदेशात् अनुसंधानविकासकार्यं निष्कास्य प्रौद्योगिकीसंसाधनानाम् ध्यानं भारतं प्रति स्थानान्तरयितुं वर्तते । एषः सरलः निवृत्तिः नास्ति, अपितु विपण्यगतिशीलतायाः, तीव्रप्रतिस्पर्धायाः च आधारेण अस्ति ।
परन्तु ibm इत्यस्य इतिहासः रात्रौ एव सफलतां न प्राप्नोति । परन्तु ibm इत्यस्य प्रौद्योगिकीसञ्चयः अद्यापि विश्वस्य शीर्षप्रौद्योगिकीकम्पनीषु अन्यतमं करोति, तस्य गहनप्रौद्योगिकीविरासतां च भविष्यस्य विकासस्य आधारं स्थापितवती अस्ति
हुवावे इत्यस्य उदयेन ibm इत्यनेन स्पर्धायाः क्रूरता अपि दृष्टा, तस्मात् स्वकीया रणनीत्याः विकासदिशायाः च चिन्तनं कर्तव्यम् आसीत् । हुवावे इत्यस्य प्रौद्योगिकीशक्तिः, विपण्यभागः च दिने दिने वर्धमानः अस्ति, यत् ibm इत्यस्य स्थितिं चुनौतीं ददाति, अन्ततः ibm इत्यस्य परिवर्तनं चयनं करोति, परन्तु तस्य परिवर्तनमार्गः अद्यापि आव्हानैः परिपूर्णः अस्ति
ऐतिहासिकदृष्ट्या ibm इत्यस्य अनुभवः प्रौद्योगिकीक्रान्तिः व्यावसायिकानां भाग्यस्य उदाहरणं ददाति-द्रुतवृद्धिः, अनुचरचुनौत्यं, अन्ततः परिवर्तनं च। अन्तर्जालस्य, चल-अन्तर्जाल-युगस्य च उदयः, प्रौद्योगिकी-तरङ्गस्य परिवर्तनं च अत्र दृष्टम् अस्ति । भविष्ये अपि ibm इत्यस्य नूतनानां दिशानां अन्वेषणं निरन्तरं कर्तुं परिवर्तनशीलविपण्यवातावरणस्य अनुकूलनं च करणीयम् भविष्यति ।