समाचारं
मुखपृष्ठम् > समाचारं

एडेन्-खाते लालसागरे च समुद्रीययुद्धम् : मध्यपूर्वस्य जटिलः क्रीडा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु मध्यपूर्वस्य स्थितिः अशांता अस्ति तथा च बहुधा द्वन्द्वाः अभवन् विशेषतः समुद्रीयसुरक्षायां प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रभावः अधिकाधिकं स्पष्टः अभवत् अयं लेखः प्यालेस्टिनी-इजरायल-सङ्घर्षात् आरभ्य एडेन्-खातेः लालसागरं च यावत् विस्तृतः भविष्यति, अन्तर्राष्ट्रीयसम्बन्धेषु शान्तिप्रक्रियायां च तस्य प्रभावस्य अन्वेषणं करिष्यति, तथैव द्वयोः पक्षयोः मध्ये तनावाः कथं विकसिताः इति।

"समुद्रे युद्धस्य" जटिला स्थितिः।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य आरम्भात् मध्यपूर्वे तनावाः निरन्तरं वर्धन्ते, येन एडेन्-खातेः, लालसागरे च सुरक्षास्थितौ अपि प्रभावः अभवत् यमनस्य क्षेपणास्त्र-ड्रोन्-यानैः बहुधा आक्रमणैः लालसागरमार्गे नूतनानां आव्हानानां सामना कृतः, इजरायल्-देशस्य तस्य पाश्चात्य-सहयोगिनां च जहाजानां सुरक्षायाः कृते त्रासः अभवत् एतस्याः दुविधायाः सम्मुखे संयुक्तराज्यसंस्था, संयुक्तराज्यं च शीघ्रमेव लालसागरे, एडेन्-खाते च समुद्रीययानस्य सुरक्षां सुनिश्चित्य काफिलसङ्घं निर्मितवन्तौ परन्तु अमेरिकी-यूरोपीय-संयुक्त-बेडानां हस्तक्षेपेण स्थितिः शान्तः न अभवत्, अपितु समुद्रीयसुरक्षा-दुविधा अधिकं प्रमुखा अभवत् ।

इजरायलस्य नौसेनायाः वायुसेनायाः च ईरानी-तैल-टैङ्कर्-उपरि आक्रमणेन इजरायलस्य हुथी-इरान्-योः निकटसम्बन्धस्य गहनबोधः प्रदर्शितः । लालसागरे एडेन्-खाते च तेहरान-देशस्य सैन्य-एजेण्टत्वेन हुथी-सशस्त्रसेनाः निःसंदेहं स्वकर्मसु इरान्-देशेन निर्देशिताः समर्थिताः च सन्ति इजरायलस्य प्रतिआक्रमणं द्रुतं हिंसकं च आसीत्, अनेके ईरानी-तैल-वाहनानि आक्रमितानि, परन्तु इरान्-देशः निष्क्रियः न उपविष्टः ।

आन्तरिकविश्लेषणम् : १.

ईरानीक्रान्तिरक्षकदलस्य मेजर जनरल् सलामी स्वस्य स्थितिं प्रकटयन् समुद्रीयस्पर्धायां पक्षद्वयस्य भयंकरं संघर्षं प्रकाशितवान्। जहाजानाम् आक्रमणयुद्धस्य पृष्ठतः गहनतरः भूराजनीतिकः क्रीडा निगूढः अस्ति ।

इजरायल-इरान्-देशयोः मध्ये भवितुं शक्नुवन् सङ्घर्षः न केवलं द्वयोः देशयोः द्वेषः, अपितु मध्यपूर्वे शक्तिसन्तुलनस्य, हितविवादस्य च प्रकटीकरणम् अस्ति यमनस्य हुथीसशस्त्रसेनानां हस्तक्षेपेण अस्मिन् संघर्षे नूतनाः चराः योजिताः। एडेन्-खातेः लालसागरे च तनावाः वस्तुतः समुद्रीयक्षेत्रे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य विस्तारः अस्ति यावत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य मौलिकरूपेण समाधानं न भवति तावत् समुद्रीययुद्धस्य शान्तीकरणं कठिनं भविष्यति

शान्तिमार्गे आव्हानानि

एतत् गतिरोधं भङ्गयितुं अस्माभिः स्रोतः आरभ्य प्यालेस्टाइन-इजरायल-योः शान्तिपूर्णं सह-अस्तित्वं प्रवर्तयितुं आवश्यकम् | परन्तु शान्तिप्रक्रिया आव्हानैः परिपूर्णा अस्ति। पक्षयोः मध्ये उलझितहितैः, तीव्रविग्रहैः च शान्तिप्रक्रिया अनिश्चिततायाः, जोखिमैः च परिपूर्णा अभवत् । इजरायल-इरान्-देशयोः समुद्रीयस्पर्धायाः कारणात् अस्मिन् प्रक्रियायां अधिका अनिश्चितता, जोखिमाः च वर्धिताः इति निःसंदेहम् ।