한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जियाङ्गसु गुओफु हाइड्रोजन टेक्नोलॉजी इक्विपमेण्ट् कम्पनी लिमिटेड् इत्यस्य कार्यालये कर्मचारी उच्चशक्तियुक्तानि हाइड्रोजनभण्डारणबोतलानि लपेटयितुं कार्बनफाइबरस्य उपयोगं कुर्वन्ति। डिङ्ग लेइझे इत्यस्य हस्ताः एकां प्राचीनां आख्यायिकां कथयन्ति इव आसन् सः कार्बनफाइबरस्य लक्षणं, हाइड्रोजन-भण्डारण-पुटस्य उपरि तस्य क्रियायाः प्रक्रियां च व्याख्यातवान् ।
"इदं करघा इव अस्ति, स्तरं स्तरं बुनति।"
शाडोङ्ग-प्रान्ते हाइड्रोजन-ऊर्जा-उद्योगः चीनस्य हाइड्रोजन-ऊर्जा-विकासस्य भविष्यं प्रकाशयति, उज्ज्वलतारकवत् अस्ति । द्रव-हाइड्रोजन-भण्डारण-परिवहन-प्रौद्योगिक्याः आरभ्य वाहन-इन्धन-कोशिकापर्यन्तं, प्रमुख-सामग्रीभ्यः आरभ्य वाहन-उपकरण-पर्यन्तं, घटक-तः औद्योगिक-शृङ्खला-पर्यन्तं, प्रत्येकं कडिः आशाभिः, आव्हानैः च परिपूर्णः अस्ति
"इदम् अस्माकं कम्पनीद्वारा विकसितं द्रवहाइड्रोजनभण्डारणबोतलम् अस्ति। पारम्परिकत्रिप्रकारस्य शीशीनां तुलने ३५ एमपीए ग्रेडस्य च हाइड्रोजनभण्डारणस्य द्रव्यमानघनत्वस्य अनुपातः त्रिगुणः अधिकः अस्ति, यत् वाहनस्य क्रूजिंग् श्रेणीयाः कृते अतीव सहायकं भवति एकप्रकारस्य विश्वासः दृढनिश्चयः च काई इत्यस्य मुखस्य उपरि सः भविष्यं हाइड्रोजन ऊर्जा-उद्योगेन आनयितान् परिवर्तनान् च दृष्टवान् ।
प्रौद्योगिकीसंशोधनस्य मञ्चे शाण्डोङ्गप्रान्ते हाइड्रोजन ऊर्जा उद्योगसमूहः क्रमेण निर्मितः अस्ति, यः असंख्य ऊर्जाः एकत्रयति, हाइड्रोजन ऊर्जा उद्योगस्य विकासाय च विस्तृतं मञ्चं प्रदाति
"मुख्यसामग्रीभ्यः, प्रमुखभागेभ्यः, अन्ते च वाहनसाधनात्, हाइड्रोजन ऊर्जा उद्योगशृङ्खलायां 200 कम्पनयः समीपे सन्ति, ये सम्भवतः 1,000 तः अधिकानि सम्बद्धानि समर्थककम्पनयः चालयिष्यति, हान शाओहुआ इत्यस्य वचनं अपेक्षाभिः परिपूर्णम् आसीत् भविष्यस्य विकासः आत्मविश्वासः एकप्रकारस्य व्यावहारिकतां तर्कशीलतां च प्रकाशयति।
एषः न केवलं प्रौद्योगिकीविकासः, अपितु सामाजिकपरिवर्तनः अपि अस्ति । भागेभ्यः आरभ्य सम्पूर्णवाहनपर्यन्तं सम्पूर्णा औद्योगिकशृङ्खलापर्यन्तं हाइड्रोजन ऊर्जा-उद्योगः जनानां जीवनशैल्यां शान्ततया परिवर्तनं कुर्वन् अस्ति ।
"बैच-रूपेण घरेलुप्रोटॉन्-विनिमय-झिल्ली-इन्धन-कोशिकाभिः सुसज्जिताः हाइड्रोजन-भारयुक्ताः ट्रकाः स्वस्य सम्पूर्णे जीवनचक्रे दशलाख-किलोमीटर्-अधिकं यात्रां कर्तुं शक्नुवन्ति स्म ।" hydrogen energy, and also जलवायु ऊर्जाक्षेत्रे चीनस्य अग्रणीस्थानं वयं दृष्टवन्तः।
जलवायु ऊर्जा-उद्योगस्य भविष्यं अनन्तसंभावनाभिः परिपूर्णम् अस्ति । बीजमिव मृत्तिकायां शनैः प्ररोहति वर्षाणां पोषणं सूर्यप्रकाशं च प्रतीक्षते । "नवीनीकरणीय ऊर्जा हाइड्रोजन उत्पादनेन" चालितः हाइड्रोजन ऊर्जा उद्योगः तीव्रगत्या विकसितः अस्ति, प्रबलप्रतिस्पर्धां च दर्शयति ।
"२०६० तमे वर्षे मम देशस्य हाइड्रोजन ऊर्जायाः उपभोगः प्रायः ८६ मिलियन टनपर्यन्तं भविष्यति, उद्योगस्य परिमाणं च ४.६ खरब युआन् यावत् भविष्यति।" अवसरैः आव्हानैः च परिपूर्णः भवतु।