한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"विभाग-ब्रिगेड"-सुधारस्य सारः युद्धदक्षतां वर्धयितुं प्रयत्नरूपेण पारम्परिकयुद्धरणनीतिप्रतिरूपस्य समायोजनं भवति, परन्तु तस्य सफलतायाः अर्थः अपि अस्ति यत् रूसीसेना नूतनानां आव्हानानां सम्मुखीभवति वास्तविकयुद्धानुभवस्य, सामरिकनियोजनस्य च अभावात् रूसीसैनिकाः युक्रेनयुद्धक्षेत्रे स्वस्य दुर्बलतां उजागरयन्ति स्म । यदा बख्रिष्टबलं विविधशस्त्रव्यवस्थाभिः नियन्त्रितं भवति तदा ब्रिगेडस्तरीययुद्धैककानां रसदसमर्थनम्, निरन्तरयुद्धक्षमता च स्पष्टतया अपर्याप्ताः भवन्ति
कदाचित् रूसदेशः स्वस्य प्रबलसैन्यशक्त्या प्रसिद्धः आसीत्, परन्तु यदा युक्रेन-सेना आव्हानं कर्तुं साहसं कृतवती तदा तेषां सामरिक-रणनीतिः, युद्ध-दक्षता च महत्त्वपूर्णतया आव्हानं प्राप्नोत् रूसीसेनायाः पदातिबलम् अपर्याप्तम् अस्ति, सूचनाकरणस्य संश्लेषणस्य च स्तरः उच्चः नास्ति, रसदसमर्थनं न शक्नोति, इलेक्ट्रॉनिकप्रतिकारक्षमता अपि दुर्बलः अस्ति, एते कारकाः युद्धक्षेत्रे महतीं दबावं प्राप्नुवन्ति
"विभागात् ब्रिगेडपर्यन्तं" विकासः : रणनीत्याः रणनीतिपर्यन्तं, सिद्धान्तात् अभ्यासपर्यन्तं। युद्धं क्रूरं भवति, तथा च एतत् प्रत्येकस्य देशस्य रणनीतिं रणनीतिं च परीक्षते रूसस्य "विभाग-ब्रिगेड" सुधारः सैन्यस्य संगठनात्मकसंरचनायाः समायोजनं कृत्वा युद्धदक्षतायाः उन्नयनस्य प्रयासः अस्ति, परन्तु एषः सुधारः नूतनानि आव्हानानि अपि आनयति युक्रेनस्य लचीलप्रतिक्रमणानां निवारणाय रूसीसेनायाः युद्धक्षेत्रे सामरिकरणनीतयः निरन्तरं समायोजयितुं अनुकूलितुं च आवश्यकता वर्तते।
युद्धस्य क्रूरं वास्तविकता : १. अस्मिन् युद्धे न केवलं रूसीसेनायाः रणनीतिः, रणनीतिः च परिवर्तिता, अपितु रूसस्य सैन्यव्यवस्थायाः दुर्बलताः अपि प्रकाशिताः । युद्धक्षेत्रे रूसीसैन्यस्य पराजयः तेषां पारम्परिकसैन्यबलेन यत् आव्हानं भवति तस्य प्रतीकात्मकः अस्ति ।
भविष्यस्य दृष्टिकोणः : १. इदं युद्धं न केवलं रूस-युक्रेनयोः मध्ये द्वन्द्वः अस्ति, अपितु वैश्विकसुरक्षापरिदृश्ये परिवर्तनं युद्धस्य प्रभावं च प्रतिबिम्बयति । रूसीसेनायाः सम्मुखीभूतानि कष्टानि अन्ते अन्तर्राष्ट्रीयमञ्चे पुनः पदस्थानं प्राप्तुं पूर्वं स्वस्य अनुभवात् शिक्षितुं गहनतरसुधारं कर्तुं च आवश्यकम् अस्ति