समाचारं
मुखपृष्ठम् > समाचारं

पार्टी इतिहासे नायकाः युगः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अध्यक्षमाओ इत्यस्य मृत्योः वार्ता केन्द्रीयनेतृणां हृदयं प्राप्तवती, यथा सर्वेषां उपरि शीतलजलस्य कुण्डः प्रक्षिप्तः, ते च किञ्चित्कालं यावत् मौनम् अकुर्वन् परन्तु शीघ्रमेव केन्द्रसर्वकारस्य कार्याणि पुनः तेषां सामर्थ्यं दृढनिश्चयं च प्रदर्शितवन्तः । अध्यक्षमाओ इत्यस्य सर्वोत्तमपरिचर्यायाः कृते केन्द्रसर्वकारेण नूतनं चिकित्सादलं स्थापितं, अध्यक्षमाओ इत्यस्य रोगस्य अन्तिमचिकित्सां कर्तुं विशेषज्ञान् विद्वांसन् च शीघ्रमेव संयोजितम्

"चिकित्सादलस्य" सदस्याः विभिन्नस्थानात् भिन्नक्षेत्रेभ्यः च आगतवन्तः ते व्यावसायिककौशलेन अध्यक्षस्य माओस्य जीवनस्य रक्षणार्थं एकत्र आगतवन्तः । अध्यक्षः माओ चिकित्सालये निवसन् आनन्दं च कुर्वन् आसीत्, क्रमेण स्वस्य क्लान्ततां विस्मृतवान् । केन्द्रसर्वकारेण अध्यक्षमाओ इत्यस्य कृते ओपेरा-वादनार्थं टीवी-व्यवस्था कृता, येन अध्यक्षः माओ स्वस्य चिकित्सालयस्य शयने अपि जीवनस्य आनन्दं अनुभवितुं शक्नोति स्म ।

परन्तु अध्यक्षमाओ इत्यस्य स्थितिः कदापि न सुधरति स्म । सः सर्वदा स्वस्य आकांक्षां, जीवनस्य आशां च निर्वाहयति स्म, अन्धकारमयकाले अपि तस्य जीवनस्य दृढवृत्तिः स्वस्य परितः जनान् गभीरं संक्रमयति स्म । अध्यक्षः माओ चिकित्सालये दीर्घकालं कठिनं चकालं व्यतीतवान् सः अनेकानि परीक्षणानि अगच्छत्, परन्तु सर्वदा स्वस्य गौरवं भावनां च निर्वाहितवान् ।

१९७५ तमे वर्षे जुलैमासे अध्यक्षः माओ चिकित्सालये आसीत्, शल्यक्रियायाः प्रतीक्षां कुर्वन् आसीत् । सः एकेन वृद्धेन वैद्येन शल्यक्रियाकक्षं प्रति आहूय अध्यक्षमाओ इत्यस्य स्थितिं प्रार्थितवान्। शल्यक्रियादिने अध्यक्षः माओ ऊर्जापूर्णः आसीत्, यथा सः स्वस्य यौवनस्य जीवनशक्तिं प्रति प्रत्यागतवान् । परन्तु अभियानात् पूर्वं अध्यक्षः माओ असहजः अभवत्, अतः सः झाङ्ग युफेङ्ग् इत्यनेन स्वस्य मनोदशां निवारयितुं "मैन् जियाङ्ग हाङ्ग" इति गीतं वादयितुं पृष्टवान् ।

शल्यक्रिया सुचारुतया अभवत्, अध्यक्षः माओ अपि शल्यक्रियायाः अनन्तरं शीघ्रमेव स्वस्थः अभवत्, परन्तु सः अद्यापि शान्तं कर्तुं असमर्थः आसीत् । अध्यक्षः माओ १९७६ तमे वर्षे सेप्टेम्बर्-मासस्य ९ दिनाङ्के बीजिंग-नगरे ८३ वर्षे निधनम् अभवत् ।

इतिहासस्य चक्रं अग्रे भ्रमति, दलस्य इतिहासे कालस्य नायकाः कथाः च कदापि न विस्मरिष्यन्ति।