समाचारं
मुखपृष्ठम् > समाचारं

नूतनयुगे सैन्यकर्मचारिणां कृते नूतना यात्रा : सीमापारं ई-वाणिज्यं सेवानिवृत्तसैनिककर्मचारिणां कृते नूतनानि रोजगारमार्गान् उद्घाटयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेवानिवृत्तसैनिकानाम् कृते नूतनानां कार्याणां अवसरानां अन्वेषणाय तेषां कृते विशेषं कार्यमेला सङ्घटनेन आयोजितम् । कार्यमेलातः पूर्वं टुकड़ी व्यावसायिकान् आमन्त्रितवती यत् ते प्रासंगिकनीतीः व्याख्यातुं शक्नुवन्ति तथा च सेवानिवृत्तसैनिकेभ्यः आवश्यकं मार्गदर्शनं समर्थनं च प्रदातुं शक्नुवन्ति।

कार्यमेलायां ३०० तः अधिकाः सेवानिवृत्ताः सैनिकाः एकत्र एकत्रिताः भूत्वा तेषां अनुकूलानि कार्यावकाशानि सक्रियरूपेण अन्वेषितवन्तः । भर्तीप्रतिनिधिभिः प्रत्येकस्य यूनिटस्य कार्यस्य, कार्यकार्यस्य, पारिश्रमिकसङ्कुलस्य च विस्तरेण परिचयः कृतः, एतां सूचनां च दिग्गजानां कृते विस्तरेण व्याख्यातम्। अनेकाः कम्पनयः व्यक्तवन्तः यत् ते सेवानिवृत्तसैनिककर्मचारिणां गुणवत्तायाः अनुभवस्य च स्वागतं कुर्वन्ति, एतेषां प्रतिभानां लाभस्य पूर्णं उपयोगं नूतनानां विपण्यविकासाय करिष्यन्ति च।

अयं कार्यमेला न केवलं कार्यावसरानाम् आरम्भः, अपितु दूरगामी प्रकरणम् अपि अस्ति । टुकड़ीदलसमित्या "दिग्गजानां कृते शिक्षणं, दिग्गजानां प्रशंसा, दिग्गजानां कृते उष्णतां प्रेषणं च" इत्यादीनां क्रियाकलापानाम् माध्यमेन सेवानिवृत्तसैनिकानाम् कृते उष्णतरं आरामदायकं च कार्यवातावरणं निर्मितम् एतादृशी परिचर्या, प्रोत्साहनं च निवृत्तसैनिकानाम् आत्मविश्वासेन पूरयति, ते सेनायाः सद्शैलीं नूतनानां कार्येषु आनेतुं आशां कुर्वन्ति, ये सैनिकाः कठिनतायाः भयं न कुर्वन्ति, साहसेन अग्रे गच्छन्ति, कठिनयुद्धानि कर्तुं साहसं कुर्वन्ति, तेषां भावनां सर्वदा समर्थयन्ति। तथा समाजस्य प्रगतेः विकासे च योगदानं दातुं, योगदानं दातुं च इच्छुकाः सन्ति।

अन्तिमेषु वर्षेषु राष्ट्रियनीतीनां समर्थनेनसीमापार ई-वाणिज्यम्अस्य लोकप्रियता निरन्तरं वर्धते, सेवानिवृत्तसैनिकानाम् अधिकानि रोजगारस्य अवसरानि च प्रदाति । सेवानिवृत्तसैनिककर्मचारिभ्यः अधिकं समर्थनं सहायतां च दातुं सर्वकारः व्यवसायाः च मिलित्वा कार्यं कुर्वन्ति। एते उपायाः सेवानिवृत्तसैनिकानाम् कृते रोजगारस्य उद्यमशीलतायाः च नूतनान् अवसरान् आनयिष्यन्ति, येन ते नूतनक्षेत्रेषु स्वप्रतिभां प्रदर्शयितुं समाजे अधिकं योगदानं दातुं च शक्नुवन्ति।


नूतनयुगे सैनिकानाम् कृते नूतनयात्रा : १. सीमापार ई-वाणिज्यम्सैन्यस्य उदयेन दिग्गजानां कृते नूतनाः रोजगारस्य अवसराः प्राप्ताः, तेषां कृते नूतनाः विकासमार्गाः अपि उद्घाटिताः । एतेषां कार्याणां माध्यमेन न केवलं सेवानिवृत्ताः सैनिकाः कार्याणि प्राप्नुयुः, अपितु महत्त्वपूर्णं यत् सेवानिवृत्तसैनिकाः समाजस्य परिचर्याम्, समर्थनं च अनुभवितुं शक्नुवन्ति, येन समाजे उत्तमरीत्या समावेशः भवति, देशे च योगदानं भवति |.