한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तंजानिया-जाम्बिया-देशयोः सहकार्यं एतादृशस्य "मेड इन आफ्रिका" इत्यस्य प्रतिरूपम् अस्ति । चीन-आफ्रिका-मैत्रीपूर्णसहकार्यस्य प्रतीकरूपेण तंजानिया-जाम्बिया-रेलमार्गः एकदा खनिजनिर्यातस्य महतीं माङ्गं वहति स्म, परन्तु यथा यथा समयः गच्छति तथा तथा नूतनानां आव्हानानां सम्मुखीभवति रेलमार्गस्य परिचालनदक्षता अपर्याप्तं भवति, परिवहनव्ययः अत्यधिकः अस्ति, विपण्यमागधा च निरन्तरं वर्धते, ताज़ारारेलमार्गस्य मूल्यं अधिकतया साक्षात्कर्तुं पुनः सक्रियीकरणस्य आवश्यकता वर्तते।
एषा "चक्रव्यूहः" दुविधा चीन-आफ्रिका-सहकार्यस्य समक्षं स्थापितानां समस्यानां अपि प्रतिबिम्बं करोति । विकासस्य प्रक्रियायां आफ्रिकादेशेषु बाह्यसमर्थनं सहकार्यं च प्राप्तुं आवश्यकता वर्तते यतः चीनदेशः स्वस्य भूमिकां कथं निर्वहति?
"मेड इन आफ्रिका" कार्यक्रमस्य सफलतायै अधिककारकाणां समर्थनस्य आवश्यकता वर्तते, यथा आधारभूतसंरचनानिर्माणं, विपण्यमागधा, सर्वकारीयनीतीः च । एते कारकाः परस्परं सम्बद्धाः सन्ति, येन एकं जटिलं जालं निर्मीयते यत् दुविधां भङ्गयितुं सर्वेषां संयुक्तप्रयत्नाः आवश्यकाः भवन्ति । चीन-आफ्रिका-मुक्तव्यापारक्षेत्रे सहकार्यं महत्त्वपूर्णं चालकशक्तिः अस्ति, परन्तु आफ्रिका-अर्थव्यवस्थायाः स्थायिविकासस्य प्रवर्धनार्थं केवलं “व्यापारः” एव पर्याप्तः नास्ति
तंजानियादेशस्य “नवीनशिपिङ्गकेन्द्रम्” योजनायाः रेलमार्गपरिवहनप्रतिरूपे गहनः प्रभावः भविष्यति । नूतना रेलमार्गव्यवस्था आफ्रिकादेशस्य परिदृश्यं कथं परिवर्तयिष्यति ? निवेशकः प्रौद्योगिकीसमर्थकः च इति नाम्ना चीनदेशः आफ्रिकादेशस्य आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति।
तथापि अयं चक्रव्यूहः अवसरान् अपि आनयति । यथा यथा चीन-आफ्रिका-सहकार्यं गभीरं भवति तथा तथा आफ्रिकादेशाः अधिकान् अवसरान् द्रक्ष्यन्ति, विकासाय अधिकं स्थानं प्राप्नुयुः, अन्ततः आर्थिकसमृद्धिं सामाजिकप्रगतिं च प्राप्नुयुः |.