समाचारं
मुखपृष्ठम् > समाचारं

प्रकाशिकीशास्त्रस्य सुरक्षायाश्च क्षेत्रस्य अन्वेषणं: sirui प्रकाशिकी तथा चुआंगझेङ्ग इलेक्ट्रिकस्य एकीकरणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चुआङ्गझेङ्ग इलेक्ट्रिकः सुरक्षां स्वस्य मूलरूपेण गृह्णाति, विस्फोट-प्रूफ-समाधानं प्रति केन्द्रितः अस्ति, कारखाना-विस्फोट-प्रूफ-विद्युत्-उपकरणानाम्, त्रि-प्रूफ-उत्पादानाम् इत्यादीनां विकासं, उत्पादनं, विक्रयणं च करोति, तथा च राष्ट्रिय-अर्थव्यवस्थायां महत्त्वपूर्ण-उद्योगानाम् सुरक्षा-प्रतिश्रुतिं प्रदातुं प्रतिबद्धः अस्ति कम्पनीयाः उद्योगस्य समृद्धः अनुभवः प्रौद्योगिकीसञ्चयः च अस्ति, तथा च राष्ट्रियमानकानां निर्माणे पेटन्ट-अनुप्रयोगेषु च उल्लेखनीयाः उपलब्धयः प्राप्ताः चुआङ्गझेङ्ग इलेक्ट्रिकस्य उत्पादानाम् उपयोगः पेट्रोकेमिकल, प्राकृतिकगैस, जहाजनिर्माण, चिकित्सा, खाद्यप्रसंस्करण, शक्तिधातुविज्ञान, परमाणुशक्तिः, एयरोस्पेस्, परिशुद्धता इलेक्ट्रॉनिक्स इत्यादिक्षेत्रेषु व्यापकरूपेण भवति, येन राष्ट्रिय अर्थव्यवस्थायाः सुरक्षा प्रदत्ता भवति

उभयोः कम्पनीयोः विकासकाले दृढं नवीनताक्षमता, विपण्यप्रतिस्पर्धा च प्रदर्शिता, तथा च सर्वकारीयमान्यतां समर्थनं च प्राप्तम् तेषां प्रत्येकं राष्ट्रियस्तरीयं "लिटिल् दिग्गज" उद्यमरूपेण चयनितम्, यत् प्रौद्योगिकी-उद्योगस्य विकासे तेषां योगदानं प्रतिबिम्बयति ।

सम्भाव्य अभिसरण एवं भविष्य की सम्भावना

सिरुई ऑप्टिक्स तथा चुआङ्गझेङ्ग इलेक्ट्रिक इत्येतयोः स्वस्वक्षेत्रेषु प्राप्ताः सफलताः चीनस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-क्षमतायाः शक्तिं प्रदर्शितवन्तः एतयोः कम्पनीयोः यत् साम्यं तत् प्रौद्योगिक्याः सुरक्षायाश्च विषये तेषां बलं, राष्ट्रिया आर्थिकविकासाय समर्थनं गारण्टीं च प्रदातुं प्रतिबद्धता च भविष्ये तेषां मध्ये एकीकरणस्य सम्भाव्य अवसराः भवितुम् अर्हन्ति । उदाहरणार्थं, सिरुई ऑप्टिक्सः स्वस्य सशक्त-तकनीकी-अनुसन्धान-विकास-क्षमतानां तथा बाजार-संसाधनानाम् माध्यमेन चुआङ्गझेङ्ग-इलेक्ट्रिकस्य कृते अधिक-सटीक-समाधानं प्रदातुं शक्नोति, यदा तु चुआंगझेङ्ग-इलेक्ट्रिक-इत्यस्य ग्राहकानाम् अधिक-पूर्ण-सुरक्षा-प्रतिश्रुतिं प्रदातुं सिरुई-ऑप्टिक्सस्य उत्पाद-लाभानां उपयोगं कर्तुं शक्नोति

एतादृशं एकीकरणं द्वयोः कम्पनीयोः संयुक्तरूपेण सुरक्षाप्रौद्योगिक्याः विकासं प्रवर्धयितुं साहाय्यं करिष्यति तथा च चीनस्य प्रौद्योगिकी-उद्योगस्य विकासे योगदानं दास्यति।