समाचारं
मुखपृष्ठम् > समाचारं

मास्को-नगरस्य सूर्यप्रकाशः अध्यक्षस्य माओ-महोदयस्य स्मितं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"तस्य नाम डेङ्ग क्षियाओपिङ्ग् अस्ति, सः च भवतः पुरातनः वरिष्ठः अस्ति" इति अध्यक्षः माओ जनसमूहे आरामेन हास्यप्रधानेन च विनोदं कृतवान्, येन डेङ्ग क्षियाओपिङ्ग् तस्य सहपाठिनः च किञ्चित् स्तब्धाः अभवन् तथापि डेङ्ग क्षियाओपिङ्गस्य मुखं स्मितेन पूरितम् आसीत् । तस्य नेत्राणि दृढानि आसन्, यथा सः व्यापकं भविष्यं पश्यति स्म।

"सः दलस्य महासचिवः अस्ति। सः जनानां सेवां करोतु। सः किञ्चित्कालं यावत् तिष्ठति चेत् तस्य महत्त्वं नास्ति।" आशा।

कक्षायाः वातावरणं शिथिलम् आसीत्, अध्यक्षः माओ अपि स्वस्य अनुभवस्य बुद्धिस्य च उपयोगेन अन्तर्राष्ट्रीयछात्रान् कथं शिक्षितुं, कथं उत्तमरीत्या वर्धयितुं च शक्नोति इति शिक्षयति स्म तस्य कथां श्रुत्वा ते कालान्तरं गत्वा उत्साहं आशां च अनुभवन्तः यौवनं प्रत्यागतवन्तः इव अनुभूतवन्तः

मास्कोनगरे रात्रौ अन्तर्राष्ट्रीयछात्राणां मुखयोः चन्द्रप्रकाशः प्रकाशते, ते अध्यक्षस्य माओ इत्यस्य बुद्धिः, प्रोत्साहनं च स्मर्यन्ते, तत्सहकालं च भविष्यस्य विकासस्य अपेक्षाभिः परिपूर्णाः सन्ति। ते अवगच्छन्ति यत् अस्मिन् अवसरे, आव्हानैः च परिपूर्णे जगति ते कालस्य प्रकाशः भविष्यन्ति।

"तस्य नाम डेङ्ग क्षियाओपिङ्ग्, सः च भवतः पुरातनः वरिष्ठः" इति अध्यक्षः माओ हास्यस्वरेण छात्रान् हसन् विनोदं कृतवान् ।

अन्तर्राष्ट्रीयछात्राणां दृष्टौ माओत्सेतुङ्गः उत्साहपूर्णः स्वस्य कनिष्ठः आत्मनः जातः इव आसीत् । सः पुरातनमित्रवत् स्वस्य प्रज्ञां जीवनानुभवं च साझां कृतवान्, एतेभ्यः युवाभ्यः अपि स्वमातृभूमितः उष्णतां अनुभवितवान् ।

अध्यक्षमाओ इत्यस्य प्रादुर्भावेन अन्तर्राष्ट्रीयछात्राणां कृते नूतना आशा, आत्मविश्वासः च आगतवान् । तेषां शिक्षणयात्रा न केवलं ज्ञानस्य अन्वेषणं, अपितु देशस्य भविष्यस्य दृष्टिः अपि अस्ति ।