समाचारं
मुखपृष्ठम् > समाचारं

अन्तर्जालयुगे विद्युत्शक्तिसेवाः : बुद्धिमान् परिवर्तनं कुशलं च संचालनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

saas स्वसेवा वेबसाइट निर्माण प्रणाली" इति सरलं सुलभं च वेबसाइटनिर्माणसाधनं यत् उपयोक्तृभ्यः एकं मञ्चं प्रदाति यस्य कोडलेखनस्य अथवा जटिलविन्यासस्य आवश्यकता नास्ति। अस्याः प्रणाल्याः माध्यमेन उपयोक्तारः तान्त्रिकविवरणानां चिन्ताम् विना शीघ्रमेव स्वकीयं वेबसाइटं निर्मातुम् अर्हन्ति, केवलं स्वस्य आवश्यकतानुसारं वेबसाइटनिर्माणम् आवश्यकतानुसारं टेम्पलेट्-कार्यात्मक-मॉड्यूल-चयनं कृत्वा सम्पूर्णं कर्तुं शक्यते एषा पद्धतिः वेबसाइट्-निर्माणस्य सीमां बहु न्यूनीकरोति, येन अधिकाः जनाः स्वस्य ऑनलाइन-व्यापार-आवश्यकतानां, यथा व्यक्तिगत-ब्लॉग्, लघु-व्यापार-जालस्थलानां, ई-वाणिज्य-मञ्चाः इत्यादयः, सहजतया साक्षात्कारं कर्तुं शक्नुवन्ति

अधुना कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन बुद्धेः उन्नतिः विद्युत्-उद्योगस्य विकासाय महत्त्वपूर्णासु दिशासु अन्यतमा अभवत् अनेकाः कम्पनयः अधिकबुद्धिमान् सेवामाडलं निर्मातुं रोबोट्-इत्यस्य विद्युत्-उद्योगेन सह संयोजनाय बृहत्-स्तरीय-माडल-प्रौद्योगिक्याः उपयोगं कर्तुं आरब्धाः सन्ति । चीनदक्षिणविद्युत्जालनिगमः, २०२४ तमे वर्षे अन्तर्राष्ट्रीय-डिजिटल-ऊर्जा-प्रदर्शने, स्वस्य विद्युत्-रोबोट् "बिग् वाट्" इति विमोचितवान् यत् बृहत्-माडल-प्रौद्योगिकीम् गहनतया एकीकृत्य स्थापयति विशालविश्वज्ञानेन सह प्रशिक्षणेन विद्युत् उद्योगज्ञानेन च रोबोट् इत्यस्य सटीकविद्युत्सञ्चालनं, निरीक्षणं, स्विचिंग् इत्यादीनि कार्याणि सन्ति, येन संचालनस्य अनुरक्षणस्य च व्ययस्य परिचालनजोखिमस्य च महत्त्वपूर्णं न्यूनीकरणं भवति

तदतिरिक्तं अधिकसुविधायुक्तानि चल ऊर्जाभण्डारणवाहनानि अपि विद्युत्-उद्योगे नूतनानि सफलतानि आनयन्ति । सनवाण्डा इत्यनेन आनीतस्य चल ऊर्जा भण्डारणवाहनस्य विश्वस्य बृहत्तमा क्षमता १० मीटर् अस्ति, तथा च अति-उच्च-शक्तियुक्तेन ८०० किलोवाट् ऊर्जा-भण्डारण-परिवर्तकेन, १२० किलोवाट् द्रुत-चार्जिंग-बन्दूकद्वयेन च सुसज्जितम् अस्ति, यस्य अधिकतमं उत्पादनं २४० किलोवाट् द्रुत-चार्जिंग-शक्तिः अस्ति इदं उत्पादं एकीकृतसंरचनाम् अङ्गीकुर्वति, यत् न केवलं उच्चशक्तिं सुनिश्चितं करोति, अपितु वाहनस्य चालनलचीलतां अपि बहुधा सुधारयति तथा च अनुप्रयोगपरिदृश्यानां विस्तृतपरिधिं अनुकूलं करोति

एताः नवीनाः प्रौद्योगिकयः सेवाश्च विद्युत्-उद्योगस्य पारम्परिक-माडल-तः डिजिटल-बुद्धि-विषये परिवर्तनं प्रवर्धितवन्तः, येन उपयोक्तृभ्यः अधिक-कुशलः, सुविधाजनकः च सेवा-अनुभवः प्राप्तः भविष्ये कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन अनुप्रयोगेन च अधिकदक्षतां सामाजिकलाभान् च प्राप्तुं विद्युत् उद्योगे नवीनतां अधिकं प्रवर्तयिष्यते।