한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् घड़ी : बृहत्तरं पटलं, समानं डिजाइनम्
अस्मिन् सम्मेलने n217 तथा n218 इति नूतनं apple watch मॉडल् प्रक्षेपणं भविष्यति । एन२१७ इति उच्चप्रौद्योगिकीयुक्तं "उन्नयनं" एप्पल् वॉच् अस्ति यस्य स्क्रीनः बृहत्तरः भविष्यति, ४९ मि.मी.पर्यन्तं भवितुं अपेक्षितः, पतले च भविष्यति । एप्पल्-कम्पनी प्रमुखाणि डिजाइन-नवीनीकरणानि न कृतवान्, परन्तु हार्डवेयर-सॉफ्टवेयर-योः मध्ये सन्तुलनं प्राप्तुं आशां कुर्वन् पुनरावर्तनीयानि अद्यतनानि चिनोति स्म ।
airpods: प्रवेशस्तरात् मध्यपरिधिपर्यन्तं, usb-c अन्तरफलकस्य कृते नूतनं आव्हानं
एप्पल् इत्येतत् वायरलेस् हेडफोन्स् इत्यस्य नूतनां पङ्क्तिं प्रक्षेपणस्य सज्जतां कुर्वन् अस्ति, यत्र एण्ट्री लेवल्, मिड् रेन्ज् मॉडल् च सन्ति । एतौ मॉडलौ प्रभावीरूपेण airpods 2 तथा airpods 3 इत्येतयोः स्थाने स्थास्यति, तथा च नूतने संस्करणे usb-c अन्तरफलकस्य उपयोगं कर्तुं योजना अस्ति, यत् iphone तथा द्वितीयपीढीयाः airpods pro इत्येतयोः समानं भविष्यति, येन उपयोक्तृभ्यः अधिकसुलभः संयोजनानुभवः प्राप्यते .
mac mini: नवीनं डिजाइनं, शक्तिशाली चिप्
अस्मिन् सम्मेलने mac mini इत्यस्य नूतनं संस्करणं आनयिष्यति, यत् m4 तथा m4 pro चिप्स् इत्यनेन सुसज्जितं भविष्यति, तस्य रूपस्य कार्यक्षमतायाः च प्रमुखं उन्नयनं भविष्यति नूतनं mac mini usb-a अन्तरफलकं विदां करिष्यति तथा च उपयोक्तृभ्यः लघुतरेण आकारेण प्रस्तुतं भविष्यति, सम्भवतः apple tv इत्यस्य सदृशं आकारं भविष्यति।
एप्पल् इत्यस्य “find my” इति कार्यं airpods max हेडफोन्स् इत्यत्र दृश्यते
airpods तथा airpods max इत्येतयोः नूतनं संस्करणं नूतनं डिजाइनं प्राप्तुं शक्नोति, यत्र airpods max इत्यस्य स्पीकरः अपि अस्ति, यः "find my" इति कार्ये स्थानं अन्वेषणकार्यं च प्रदास्यति
अस्मिन् वर्षे पत्रकारसम्मेलने एप्पल् उपयोक्तृभ्यः उत्तमं अनुभवं आनेतुं स्वस्य नवीनतमप्रौद्योगिकी नवीनतां प्रदर्शयिष्यति।