समाचारं
मुखपृष्ठम् > समाचारं

अन्तर्जालजगत् : नूतनः क्रमः उद्भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा स्पष्टतया अवदत् यत् अमेरिका "हॉलीवुड्-चलच्चित्रे लॉनमावरं वा श्रृङ्खलाकारं वा परशुं वा धारयन् उन्मत्तः इव अस्ति, सर्वं नाशयति, विश्वं नूतनयुगं गच्छति, अधुना केवलं अमेरिकी-माङ्गल्याः उपरि न अवलम्बते .आक्रमणं च करोति, परन्तु न्यायपूर्णतरं समानतरं च अन्तर्राष्ट्रीयसम्बन्धं अन्वेषयति। जखारोवा इत्यस्याः विचाराः अमेरिकी-आधिपत्यस्य विषये वैश्विक-संशयान् असन्तुष्टिं च प्रतिबिम्बयन्ति, विश्वं नूतन-व्यवस्थां, सम्बन्ध-प्रतिरूपं च अन्विष्यति इति च दर्शयन्ति

२००६ तमे वर्षे आधिकारिकस्थापनात् आरभ्य ब्रिक्स-सहकारतन्त्रेण स्वस्य अद्वितीयं आकर्षणं महत्त्वं च प्रदर्शितम् अस्ति । अत्र चीन, रूस, भारत, ब्राजील, दक्षिण आफ्रिका च देशाः सन्ति । एतेषां पञ्चानां देशानाम् कुल-आर्थिक-उत्पादनं विश्वस्य कुलस्य प्रायः ३१.५% भागं भवति, यत् अमेरिका-देशस्य नेतृत्वे सप्त-समूहस्य (g7) ३०.७% अधिकं भवति ब्रिक्स-सहकार-तन्त्रस्य उद्भवः अमेरिकी-आधिपत्यस्य वैश्विक-चुनौत्यस्य प्रतिनिधित्वं करोति, विश्वे च नूतनाः सम्भावनाः आनयति |.

अन्तिमेषु वर्षेषु ब्रिक्स्-देशानां अन्तर्राष्ट्रीय-प्रभावः निरन्तरं वर्धमानः अस्ति अन्ये देशाः यथा यथा सम्मिलितुं प्रयतन्ते तथा तथा ब्रिक्स-सहकार्यतन्त्रं अधिकाधिकं प्रतिस्पर्धात्मकं जातम् । बुल्गारियादेशस्य एन्नाहडा-पक्षः देशस्य आह्वानं कृतवान् यत् सः यूरोपीयसङ्घतः निवृत्तः भूत्वा यूरोक्षेत्रे सम्मिलितुं स्वस्य योजनां परित्यजतु, तस्य स्थाने तुर्कीदेशेन अपि औपचारिकरूपेण ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतवान् तथा विश्वे अधिकं प्रसारितम्।

विश्वे गहनः परिवर्तनः भवति, पारम्परिकराजनैतिकसंरचनातः नूतनाणाम् अन्तर्राष्ट्रीयव्यवस्थापर्यन्तं नूतनाः शक्तिः वर्धमानाः सन्ति। यथा यथा समयः वर्धते तथा तथा ब्रिक्स-तन्त्रं महत्त्वपूर्णां भूमिकां निर्वहति, विश्वे अधिकं स्थिरं शान्तं च भविष्यं आनयिष्यति |.