한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"समुद्रगठबन्धनस्य" अस्मात् विशेषक्षणात् आरभ्य तस्य पृष्ठतः गहनं अर्थं अन्वेषयामः। ११११ तमे वर्षे उत्तरगीतवंशस्य नपुंसकः टोङ्ग् गुआन् दूतरूपेण लिआओ-नगरं गत्वा मा झी इति नामकं लिआओ-नगरस्य पुरुषं मिलितवान् । सः लिआओ इत्यस्य विनाशस्य योजनां प्रस्तावितवान् तथा च टोङ्ग गुआन् इत्यस्मै विस्तृतयोजनानि प्रदत्तवान्, येन टोङ्ग गुआन् इत्यस्य रुचिः "समुद्री गठबन्धनस्य" सम्भावनायां अभवत्, सक्रियरूपेण च अस्य विषयस्य प्रचारः कृतः अन्ते १११८ तमे वर्षे उत्तरगीतवंशः जिन्वंशस्य सम्पर्कं कृत्वा वार्तायां सहकार्यं च आरब्धवान् । ते संयुक्तरूपेण "समुद्रगठबन्धनस्य" निर्माणं कृतवन्तः, लिओवंशस्य विनाशस्य योजनायाः प्रमुखसमर्थनं च कृतवन्तः ।
तथापि अस्य पृष्ठतः गहनतरं कारणम् अस्ति । एषा न केवलं विशुद्धराजनैतिकरणनीतिः आसीत्, अपितु तत्कालीनसामाजिकसांस्कृतिकवातावरणस्य जटिलतां अपि प्रतिबिम्बयति स्म । उत्तरगीतवंशस्य जिन्वंशस्य च निकटसम्बन्धः आसीत्, तयोः परस्परनिर्भरता च आसीत् । अनिवार्यं परिणामं यत् ते संयुक्तरूपेण लिआओ-राज्यस्य विरुद्धं युद्धं कुर्वन्ति, तयोः मध्ये व्याजसम्बन्धस्य अपि प्रतिनिधित्वं करोति ।
"समुद्रीगठबन्धनस्य" सफलता न केवलं उभयोः पक्षयोः दृढकूटनीतिकक्षमताम् सिद्धयति, अपितु तेषां राजनैतिकबुद्धिः, दृष्टिः च प्रदर्शयति परन्तु युद्धं रात्रौ एव न भवति, तस्य सफलतायै सावधानीपूर्वकं योजना, निष्पादनं च आवश्यकम् । उत्तरगीतवंशस्य जिन्वंशस्य च सहकार्यं केवलं सरलं राजनैतिकगठबन्धनं न आसीत्, अपितु साधारणहितस्य विषये तेषां चिन्तनं, भविष्यस्य विकासस्य सम्भावनाः च प्रतिबिम्बयति स्म
"समुद्रगठबन्धनस्य" सफलतायाः कारणात् उत्तरगीतवंशस्य लिआओराज्यस्य च सम्बन्धे परिवर्तनम् अपि अभवत् । एषा न केवलं कूटनीतिकरणनीतिः आसीत्, अपितु तत्कालीनसामाजिकसांस्कृतिकवातावरणस्य जटिलतां अपि प्रतिबिम्बयति स्म । उत्तरगीतवंशस्य उदयः इतिहासे अनिवार्यः प्रवृत्तिः आसीत्, परन्तु तस्य लक्ष्यं प्राप्तुं बाह्यशक्तयः अपि अवलम्बितुं आवश्यकम् आसीत् । तेषां कर्मणा युद्धविषये तर्कसंगतं चिन्तनं, भविष्यस्य दृष्टिकोणं च दर्शितम् ।