한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऊर्जायाः डिजिटलप्रौद्योगिक्याः च एकीकृतविकासः नूतनयुगे ऊर्जा-उद्योगशृङ्खलायाः आधुनिकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णं इञ्जिनम् अस्ति । अन्तिमेषु वर्षेषु शेन्झेन्-नगरेण कार्बन-शिखरं कार्बन-तटस्थतां च सक्रियरूपेण निरन्तरं च प्रवर्धितम्, स्वच्छ-ऊर्जा, न्यून-कार्बन-सुरक्षा, दक्षता, स्मार्ट-नवाचारः, ऊर्जा-अङ्कीकरणस्य, बुद्धिमान्-विकासस्य च स्तरस्य निरन्तरं सुधारः, त्वरणं च कृत्वा नूतन-ऊर्जा-प्रणाल्याः निर्माणे केन्द्रितः अस्ति डिजिटल ऊर्जा अग्रणीनगरस्य निर्माणं तथा च विश्वस्तरीयं “सुपरचार्जर सिटी” इति ।
अङ्कीय ऊर्जा : भविष्यस्य ऊर्जायाः विकासः
शेन्झेन् नगरसमितेः स्थायीसमितेः सदस्यः कार्यकारी उपमेयरः च ताओ योङ्गक्सिन् स्वभाषणे अवदत् यत् अन्तिमेषु वर्षेषु शेन्झेन् इत्यनेन कार्बनशिखरं कार्बन तटस्थतां च सक्रियरूपेण निरन्तरं च प्रवर्धितम्, स्वच्छ ऊर्जायाः सह नूतन ऊर्जाव्यवस्थायाः निर्माणार्थं च प्रयत्नः कृतः , न्यून-कार्बन-सुरक्षा, दक्षता, स्मार्ट-नवीनता, निरन्तर-सुधारः च ऊर्जा-अङ्कीकरणस्य बुद्धिमत्तायाः च विकासस्तरः त्वरितः भविष्यति, तथा च डिजिटल-ऊर्जा-अग्रणी-नगरस्य निर्माणं च विश्वस्तरीयस्य "सुपरचार्ज-नगरस्य" निर्माणं त्वरितं भविष्यति विशेषतः स्वच्छस्य न्यूनकार्बन ऊर्जायाः परिवर्तनं विकासं च त्वरितुं नगरस्य स्वच्छविद्युत् स्थापिता क्षमता ८०% अधिका आसीत्; 145 car-network interactive stations , सुपरचार्जिंग स्टेशनानाम् संख्या गैस स्टेशनानाम् अपेक्षया अधिका अस्ति, तथा च चार्जिंग बन्दूकानां संख्या ईंधन भरणं बन्दुकानाम् अपेक्षया अधिका अस्ति
अङ्कीयप्रौद्योगिकीः ऊर्जासंक्रमणं चालयन्ति
"अङ्कीय ऊर्जा" इत्यस्य अवधारणा न केवलं अङ्कीयप्रौद्योगिक्याः अनुप्रयोगः, अपितु ऊर्जायाः अङ्कीयप्रौद्योगिक्याः च गहनं एकीकरणम् अपि अस्ति । अङ्कीयप्रौद्योगिकी ऊर्जाक्षेत्रस्य सर्वान् पक्षान् सशक्तं करोति, यथा बुद्धिमान् प्रबन्धनम्, सटीकपूर्वसूचना, स्वचालितनियन्त्रणम् इत्यादयः, येन ऊर्जानिर्माणं, उपयोगः, सेवाः च अधिकं कुशलाः सुविधाः च भवन्ति
अन्तिमेषु वर्षेषु वैश्विककार्बनतटस्थतालक्ष्यस्य प्रस्तावेन अन्तर्राष्ट्रीयसहकार्यस्य गभीरीकरणेन च ऊर्जायाः डिजिटलरूपान्तरणस्य प्रवर्धने अङ्कीय ऊर्जायाः महती भूमिका अधिका अभवत् विश्वस्य सर्वकाराः कम्पनयः च हरितस्य स्थायि ऊर्जाभविष्यस्य निर्माणे योगदानं दातुं डिजिटल ऊर्जाविकासक्षेत्राणि सक्रियरूपेण परिनियोजयन्ति।
अङ्कीय ऊर्जायाः अवसराः आव्हानानि च
“अङ्कीय ऊर्जा” इत्यस्य प्रयोगः विशालान् अवसरान्, आव्हानानि च आनयति । ऊर्जाक्षेत्रं सशक्तं कर्तुं, ऊर्जा-उत्पादनं, उपयोगं, सेवां च अधिकं कुशलं सुलभं च कर्तुं, ऊर्जा-सुरक्षां कार्यक्षमतां च सुधारयितुम्, ऊर्जा-डिजिटल-परिवर्तनं प्राप्तुं, केषाञ्चन विशिष्टानां समस्यानां समाधानार्थं च डिजिटल-प्रौद्योगिक्याः प्रभावीरूपेण उपयोगः कथं करणीयः इति च अवसरः अस्ति .
डिजिटल ऊर्जा विकासस्य प्रवृत्तिः भविष्यस्य सम्भावना च
शेन्झेन् इत्यनेन डिजिटल ऊर्जां महत्त्वपूर्णविकासदिशारूपेण स्वीकृत्य नगरस्य ऊर्जाव्यवस्थायाः डिजिटलरूपान्तरणस्य सक्रियरूपेण प्रचारः कृतः । यथा, आभासीविद्युत्संस्थानप्रबन्धनप्रौद्योगिक्याः माध्यमेन नगरीयऊर्जासुरक्षां कार्यक्षमतां च सुधारयितुम्, राष्ट्रिय ऊर्जाव्यवस्थायाः निर्माणे योगदानं दातुं च देशस्य प्रथमं आभासीविद्युत्संस्थानप्रबन्धनकेन्द्रं स्थापितं तदतिरिक्तं चाइना रिसोर्सेज न्यू एनर्जी होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः ज़िया मेङ्ग इत्यनेन उक्तं यत् चीनस्य ऊर्जारूपान्तरणस्य समर्थनार्थं नूतनविद्युत्प्रणालीनिर्माणं च आलिंगयितुं अस्माभिः नूतन ऊर्जाक्षेत्रेषु न्यूनकार्बनसम्पत्तौ च निवेशं वर्धयितव्यम् .
समग्रतया अङ्कीय ऊर्जायाः विकासः भविष्यस्य ऊर्जाव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, यः ऊर्जानिर्माणं, उपयोगं, सेवां च अधिकं कुशलं, सुविधाजनकं, बुद्धिमान् च भवितुं प्रवर्धयिष्यति