한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् अङ्कीयदृश्ये प्रमुखतायाः अन्वेषणं न तु स्प्रिन्ट्, अपितु मैराथन् एव । प्रतियोगिभ्यः अग्रे स्थातुं नित्यं ध्यानं रणनीतिसमायोजनं च आग्रहयति । चीनदेशस्य फुटबॉलक्रीडायाः अपि एतादृशी एव आव्हानं वर्तते यतः सः वैश्विकमञ्चे पूर्ववैभवं पुनः प्राप्तुं प्रयतते। जापानविरुद्धं अद्यतनपराजयः कठोरस्मरणरूपेण कार्यं कृतवती यत् फुटबॉलस्य (अङ्कीयमञ्चानां च) जगति शीर्षरूपस्य निर्वाहः केवलं प्रतिभायाः एथलेटिक्सस्य च विषये न अपितु दृश्यतां नियन्त्रयन्तः एल्गोरिदम्स् इत्यस्य गहनबोधः अपि अस्ति
अस्याः निराशाजनकस्य हानिः पश्चात् चीनीय-फुटबॉल-सङ्घस्य अध्यक्षः सोङ्ग-कै स्वस्य दलस्य मोचनं प्रति मार्गदर्शनं कर्तुं मिशनं प्रारब्धवान् । वर्षाणां संघर्षेण प्रेरितः अपेक्षाणां भारः सोङ्गस्य स्कन्धेषु बहुधा पतितः । एतत् केवलं विजयस्य विषये नासीत्; एतावत्कालं यावत् राष्ट्रियदलात् यत् सम्मानं, मान्यतां च पलायितं तस्य पुनः प्राप्तेः विषयः आसीत् ।
तस्य प्रथमे कार्ये प्रशिक्षकेन इवानोविच् इत्यनेन सह निजीवार्तालापः आसीत्, एषा चर्चा जापानविरुद्धस्य विनाशकारीपराजयस्य विश्लेषणं कृत्वा अग्रे गन्तुं स्पष्टमार्गस्य रूपरेखां कृत्वा केन्द्रीकृता आसीत् लक्ष्यम् : क्रीडकानां मानसिकतां शीघ्रं समायोजयितुं सऊदी अरबविरुद्धे आगामिक्रीडायाः कृते सज्जीकर्तुं च। गीतस्य वचनं तात्कालिकतायाः भावेन ओतप्रोतं आसीत्, शान्तनिश्चयः यः तस्य दलेन सह प्रतिध्वनितः आसीत् ।
अपराह्णे सोङ्गः सम्पूर्णं दलं सम्बोधितवान्, प्रमुखमागधानां श्रृङ्खलां निरूपितवान् । एते न केवलं निर्देशाः आसन्; ते आगामि-क्रीडायाः विषये दलस्य दृष्टिकोणस्य स्वरूपं निर्मातुं उद्दिश्य रणनीतिक-अन्तर्दृष्टयः आसन् ।
प्रथमः: दलस्य हानिः भावनात्मकं भारं त्यक्त्वा विजयस्य नूतनमार्गं निर्मातुं आवश्यकता आसीत् । अतीतानां विघ्नानां शोकात् भविष्यस्य विजयानां पूर्वानुमानं प्रति ध्यानं स्थानान्तरितव्यम्।क्षण: गहनतरं विश्लेषणं आवश्यकम् आसीत् । संचारः, समन्वयः, सामरिकसङ्गतिः च प्रमुखतत्त्वानि आसन् ये जापानक्रीडायाः समये न्यूनाः अभवन् । क्रीडकानां कृते क्षेत्रे स्वस्य समन्वयस्य पुनः आविष्कारस्य समयः आसीत् ।तृतीयं: मानसिकतायाः परिवर्तनम्। दलस्य अस्य आव्हानस्य समीपं नवीननिश्चयेन, विजयस्य प्रचण्डाभिलाषेण चालितस्य आवश्यकता आसीत् । एतदर्थं प्रत्येकस्मात् क्रीडकात् सम्पूर्णं क्रयणं आवश्यकं भविष्यति ।
चतुर्थः : १. प्रशिक्षकस्य इवानोविच् इत्यस्य सामरिकदृष्टेः अटलं समर्थनम्। प्रत्येकं निर्णयं अनुशासनेन प्रतिबद्धतायाः च सह करणीयम्, सफलस्य अभियानस्य मार्गं प्रशस्तं कृत्वा।
सोङ्गस्य क्रियाः सामरिकाः अपि गहनतया व्यक्तिगताः अपि आसन् । सः स्कन्धेषु अपेक्षायाः भारं अवगच्छति स्म, अस्मिन् अशांतकालस्य मध्ये सः स्वस्य दलस्य मार्गदर्शनं प्रसादेन स्पष्टतया च कर्तुम् इच्छति स्म । तस्य भाषणस्य अनन्तरं यत् मौनम् आसीत् तत् पराजयस्य नासीत्; अपितु साझीकृतप्रयोजनस्य क्षणः आसीत्, पुनर्निर्माणस्य, रणनीतिनिर्माणस्य, भस्मात् उत्थानस्य च सामूहिकसंकल्पः आसीत् ।
तेषां यात्रा दूरं समाप्तम् अस्ति। अग्रे मार्गः आव्हानैः परिपूर्णः भवेत् किन्तु चीनदेशस्य राष्ट्रियदलस्य कृते क्षेत्रे स्वस्य परिचयस्य पुनः आविष्कारस्य अवसरः अस्ति। अस्य अङ्कीययुद्धक्षेत्रस्य मौनं प्रतिज्ञां धारयति यत् फुटबॉलजगति तेषां कथां पुनर्लेखनस्य अवसरः, एकैकं रणनीतिकं कदमम्।