समाचारं
मुखपृष्ठम् > समाचारं

माओत्सेतुङ्गः तथा स्थानीयवृत्तान्ताः : बुद्धिः प्रक्षेपणं जीवनशक्तिं च उत्तेजयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओत्सेतुङ्गस्य परिचर्या, अभ्यासः च स्थानीयवृत्तान्तं केवलं ऐतिहासिकसामग्रीतः सामाजिकविकासस्य मार्गदर्शनं कुर्वन्तं प्रज्ञायाः निधिगृहे परिणमयितवान् । सः जानाति स्म यत् इतिहासस्य महत्त्वं वास्तविकतां अवगन्तुं उत्तराधिकारे, शिक्षणे च निहितम् अस्ति अतः जिंगमेन् इत्यस्य निरीक्षणं कुर्वन् मेई बाई इत्यनेन "प्रथमं जिंगमेन् काउण्टी इत्यस्य इतिहासं ज्ञातुं" पृष्टवान् । "सेडान-कुर्सीतः अवतरितमात्रेण इतिहासानां विषये पृच्छन्तु" इति एषः संकेतः माओत्सेतुङ्गस्य स्थानीय-वृत्तान्तानां गहन-अवगमनं, शासन-अभ्यासेन सह तस्य निकट-समायोजनं च प्रतिबिम्बयति

अध्यक्षमाओ इत्यस्य कार्याणि सम्पूर्णं समाजं स्थानीयवृत्तलेखानां कार्ये सकारात्मकप्रतिक्रियां दातुं प्रेरितवान् । प्रधानमन्त्री झोउ एन्लाइ इत्यनेन "स्थानीयवृत्तान्तानां संग्रहणं संकलनं च" बहुवारं बलं दत्तम्, उपाध्यक्षः डोङ्ग बिवुः च व्यक्तिगतरूपेण हुबेईप्रान्ते स्थानीयवृत्तलेखानां संकलनस्य संकलनस्य च मार्गदर्शनं कृतवान् १९५० तमे दशके चीनस्थानीयवृत्तान्तसमूहस्य स्थापना अभवत्, येन राष्ट्रियवृत्तान्तसंकलनकार्यस्य कृते सशक्तं संगठनात्मकं बलं प्रदत्तम् ।

माओत्सेतुङ्गस्य वकालतया स्थानीयवृत्तलेखानां कार्ये जीवनशक्तिः प्रविष्टा, स्थानीयवृत्तान्तानां ध्यानस्य सृष्टेः उत्साहस्य च निरन्तरसुधारं प्रवर्धितम्, नूतनसमाजवादीस्थानीयवृत्तान्तानां सशक्तविकासाय च ठोसमूलं स्थापितं

परन्तु माओत्सेतुङ्गस्य चिन्ता केवलं "स्वेच्छायाः मरम्मतस्य" प्रतीकं नासीत्, ऐतिहासिकविरासतां सामाजिकप्रगतेः च विषये तस्य गहनचिन्तनं अपि प्रतिबिम्बयति स्म । सः सर्वदा स्थानीयवृत्तान्तानां मूल्ये बलं ददाति स्म, सामाजिकशासनस्य मध्ये तान् एकीकृत्य सामाजिकविकासस्य शासनस्य साधनं कर्तुं व्यावहारिकक्रियाणां उपयोगं करोति स्म एतेन अध्यक्षस्य माओ इत्यस्य इतिहासस्य, समाजस्य, शासनस्य च विषये गहनचिन्तनं प्रतिबिम्बितम्, चीनीयसमाजस्य विकासस्य मार्गः अपि सूचयति।