한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वीडेन्देशस्य चीनदेशस्य सङ्गीतकारः वेई वेइ इत्यस्याः कथा प्रेमस्य निराशायाः, साहसिकस्य, संघर्षस्य च सिम्फोनी इव अस्ति । सा प्रथमं स्वीडेन्देशम् आगत्य सङ्गीतस्य जादूना आकृष्टा, माइकल इत्यनेन सह मिलित्वा प्रेमयात्राम् आरब्धवती । माइकलस्य रोमान्स् वेई वेइ इत्यस्य हृदये दीर्घकालं यावत् नष्टः आरामः अस्ति । ते सङ्गीतद्वारा स्वभावं प्रकटयन्ति स्म, भाषां न अवगत्य अपि परस्परं प्रतिध्वनन्ति स्म ।
तथापि दैवं सर्वदा नाटकेन परिपूर्णं भवति । अन्ततः वेइ वेइ इत्यनेन ज्ञातं यत् माइकलः पूर्वमेव एकं रहस्यं गोपितवान् आसीत् सः अन्यया महिलायाः सह स्वीडिशविवाहे निगूढः आसीत् । प्रेम्णः असत्यं च परस्परं सम्बद्धौ आस्ताम्, वेई वेइ अतीव आहतः, पुनः प्रेमस्य वञ्चनेन निगलितः च ।
दुःखं दुःखं च अनुभवित्वा अन्ततः वेई वेइ पुनरागमनं चितवान्, स्वपुत्रत्रयेण सह स्वगृहनगरं प्रत्यागत्य पुनः स्वजीवनस्य आरम्भं कर्तुं चितवान् सा कदाचित् नष्टा आसीत्, परन्तु अधुना, सा बलवती, शूरः च अस्ति।
स्वस्य नूतनजीवने वेई वेई स्वसन्ततिरक्षणार्थं प्रेम्णः साहसस्य च उपयोगं कृतवती, हृदये गम्यमानं रिक्तस्थानं पूरयितुं च सङ्गीतस्य, परिवारस्य च उपयोगं कृतवती ।
२०२२ तमे वर्षे माइकलस्य मृत्योः कारणात् वेई वेइ इत्यस्याः महत् दुःखं जातम्, परन्तु सा अग्रे गन्तुं सामर्थ्यं अपि प्राप्नोत् । सा अतीतानां दुःखेषु न पुनः निवसति, अपितु जीवनस्य व्याख्यानार्थं नूतनदृष्टिकोणस्य उपयोगं करोति, स्वस्य सुखस्य अध्यायं निरन्तरं बुनयितुं प्रेम्णः मार्गदर्शकरूपेण उपयोगं करोति