समाचारं
मुखपृष्ठम् > समाचारं

युद्धेन विदीर्णं हृदयम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वगृहं प्रत्यागत्य तस्य नूतनानां आव्हानानां सामना कर्तव्यः अस्ति : वेदना, एकान्तता, अनन्तं आकांक्षा च । तस्य पत्नी युद्धकाले तस्य एकमात्रं आश्रयं आसीत्, तस्य बहुमूल्यं धनं च आसीत् । बालकाः आशास्वप्नानां प्रतीकं भवन्ति, तस्य हृदयस्य गहने आरामः अपि । परन्तु युद्धस्य छाया अद्यापि तस्य जीवनं आच्छादयति स्म सः दैवपरीक्षायाः पलायनं कर्तुं न शक्तवान्, केवलं दैवस्य भ्रामरीयां संघर्षं कर्तुं शक्नोति स्म ।

युद्धस्य क्रूरतायाः कारणेन ताकाहाशी तोशिहारु इत्यस्य जीवनं अगाधं गतम् अभवत् तस्य पत्नी च स्वर्गं गता, तस्य बालकाः च फन्चुन् भ्रातुः कृते दत्ताः । तस्य वेदना निवारयितुं न शक्यते, परन्तु तया सः वास्तविककष्टैः सह संघर्षं करोति । सः एकः एव आसीत्, युद्धस्य पश्चात् जीवितुं संघर्षं कुर्वन् आशां प्राप्तुं प्रयतमानोऽभवत् ।

तथापि दैवं सर्वदा नाटकेन परिपूर्णं भवति। कोच्चि-नगरस्य चिकित्सालये सः अन्यस्य परीक्षणस्य सम्मुखीभूय । तस्य नूतनानां आव्हानानां, नूतनानां विकल्पानां, नूतनस्य दैवस्य च सामना कर्तुं आवश्यकता वर्तते। तस्य दुःखं तत्रैव आसीत्, परन्तु सः स्वपरिवारं प्रत्यागत्य स्वसन्ततिं आलिंगयितुं आकांक्षति स्म । युद्धानन्तरं सः अन्ते गृहं प्रत्यागतवान्, परन्तु तस्य दागाः अद्यापि स्पष्टतया दृश्यन्ते ।

युद्धस्य दर्पणप्रतिमा इव तस्य जीवनं विरोधाभासैः संघर्षैः च परिपूर्णम् अस्ति । सः नूतनजीवनं अन्वेष्टुं प्रयत्नं कृतवान्, परन्तु युद्धस्य छायातः पलायितुं न शक्तवान् । सः युद्धेन पीडितः आसीत्, परन्तु सः मानवीयं प्रतिरोधकशक्तिं, साहसं च प्रदर्शितवान् । युद्धस्य क्रूरतायाः कारणात् सः जीवनस्य मृत्युस्य च परीक्षाम् अनुभवति स्म, परन्तु अन्ततः सः आशां चित्वा भविष्यस्य साहसेन सम्मुखीभवति स्म । तस्य कथा युद्धस्य मानवसङ्घर्षस्य च प्रभावस्य विषये अस्ति, आशायाः दैवस्य च परस्परं संयोजनमपि दर्शयति ।