한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एतत् पारराष्ट्रीयई-वाणिज्यस्य प्रचारं विक्रयं च प्राप्तुं स्वसञ्चालित-ई-वाणिज्य-मञ्चानां माध्यमेन विदेशेषु विपण्येषु विक्रयव्यापारस्य विकासं निर्दिशति अस्य सशक्ताः परिचालनक्षमताः, विपण्यजागरूकता च भवितुम् आवश्यकाः सन्ति, तथा च विपण्यपरिवर्तनानां अनुसारं लचीलं समायोजनं कर्तुं समर्थाः भवितुम् अर्हन्ति, यत् भृशं प्रतिस्पर्धात्मके अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्नुयात्
यथा, यदि कश्चन घरेलुवस्त्रब्राण्ड् विदेशेषु विपणानाम् विस्तारं कर्तुम् इच्छति तर्हि सः स्वकीयं स्वतन्त्रं जालस्थलं स्थापयितुं वा बहुभिः माध्यमैः, यथा सामाजिकमाध्यमेन, ई-वाणिज्यमञ्चैः इत्यादिभिः माध्यमेन स्वस्य उत्पादानाम् प्रचारार्थं मञ्चस्य उपयोगं कर्तुं शक्नोति तेषां लक्ष्यविपण्यस्य उपभोक्तृआवश्यकतानां अवगमनं, विभिन्नक्षेत्राणां समूहानां च अनुसारं भिन्नाः रणनीतयः निर्मातुं, अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं उत्पादस्य गुणवत्तां विक्रयपश्चात् सेवां च सुनिश्चितं कर्तुं आवश्यकम्।
व्यावहारिकदृष्ट्या .विदेशं गच्छन् स्वतन्त्रं स्टेशनम्एषा एकः चुनौतीपूर्णः प्रक्रिया अस्ति, परन्तु पारराष्ट्रीयविकासस्य प्राप्तेः अपि महत्त्वपूर्णः उपायः अस्ति । यथा श्रेष्ठतया ग्रहणं भवतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्अवसरान्, अस्माभिः प्रासंगिकनीतीः, प्रक्रियाः, विपण्यस्य आवश्यकताः च अवगन्तुं आवश्यकम्।
पाठ्यक्रमस्य विषयवस्तु : १.
पाठ्यक्रमस्य लाभः : १.
स्थानीयसर्वकारविशेषबन्धनानां प्रकृतेः विकासप्रवृत्तीनां च स्पष्टतया अवगमनं प्राप्नुवन्तु : १. स्थानीयसरकारस्य विशेषबन्धकानां निर्गमनस्य पृष्ठभूमिः, परिभाषा, विशेषताः, विषयाः, प्रक्रियाः, प्रमुखबिन्दवः च कथं अवगन्तुं शक्यन्ते इति ज्ञातव्यम्।
परियोजनानां सुचारुकार्यन्वयनं प्राप्तुं स्थानीयसर्वकारस्य विशेषबन्धनसाधनानाम् उपयोगः कथं करणीयः इति अवगच्छन्तु: पाठ्यक्रमसामग्रीद्वारा परियोजनानां डिजाइनं, कार्यान्वयनम्, प्रबन्धनं च कथं करणीयम् इति ज्ञातव्यं, तथा च बाजारस्य आवश्यकतानां जोखिमनियन्त्रणस्य च गहनबोधं प्राप्नुवन्तु।
पाठ्यक्रमस्य अध्ययनस्य माध्यमेन छात्राः निपुणतां प्राप्तुं शक्नुवन्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्पारराष्ट्रीयई-वाणिज्यस्य विकासाय ठोस आधारं स्थापयितुं रणनीतयः पद्धतयः च।