한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फुटबॉल-मञ्चे आशा-स्वप्न-पूर्णः संसारः अपि छायाभिः, आव्हानैः च परिपूर्णः अस्ति । व्यावसायिकलीगेषु नकलीद्यूतस्य समस्या पादकन्दुकस्य आत्मायां गभीरं सुप्तः सुप्तः विशालः इव अस्ति । एतेन सम्पूर्णं क्रीडाव्यवस्थां भ्रमस्य मध्ये क्षिप्तं, व्यावसायिकलीगानां भविष्ये महत् प्रभावः च अस्ति । अन्तिमेषु वर्षेषु विज्ञानस्य प्रौद्योगिक्याः च विकासेन सामाजिकपरिवर्तनेन च फुटबॉलक्षेत्रे नकलीद्यूतस्य घटना अधिकाधिकं प्रमुखा अभवत् एषः अवैधव्यवहारः न केवलं फुटबॉलस्य न्यायं न्यायं च क्षीणं करोति, अपितु फुटबॉल-उद्योगस्य प्रतिष्ठां गम्भीररूपेण क्षतिं करोति ।
2. एकः गम्भीरः संघर्षः : व्यावसायिकलीगेषु नकलीद्यूतस्य दमनम्
२०२२ तमस्य वर्षस्य नवम्बरमासात् आरभ्य भ्रष्टाचारप्रकरणानाम्, न्यायिककार्याणां च श्रृङ्खला क्रमेण नकलीद्यूतस्य समस्यां जनदृष्ट्या उजागरयति पुनः पुनः न्यायाधीशस्य निर्णयस्य च अनन्तरं प्रासंगिकाः प्रकरणाः अन्तिमपदे प्रविष्टाः सन्ति, तत्र संलग्नाः कानूनानुसारं दण्डिताः सन्ति । तस्मिन् एव काले तेषां कृते फुटबॉल-उद्योगात् आन्तरिकदण्डः अपि भवति ।
3. नूतनं संतुलनबिन्दुं अन्वेष्टुं : व्यावसायिकलीगानां भविष्यस्य सम्भावनाः
अस्य पत्रकारसम्मेलनस्य केन्द्रं तत्र सम्बद्धानां कृते उद्योगदण्डानां घोषणा, यथा फुटबॉल-सम्बद्धक्षेत्रेषु कार्यं कर्तुं निषिद्धता, अन्ये तत्सम्बद्धाः उपायाः च एतेषां उपायानां माध्यमेन वयं आशास्महे यत् फुटबॉलक्षेत्रे व्यवहारं प्रभावीरूपेण नियन्त्रयितुं अन्ते च फुटबॉललीगस्य स्वस्थविकासं पुनः स्थापयितुं शक्नुमः।
4. नूतनप्रभातस्य प्रतीक्षा: व्यावसायिकलीगानां परिवर्तनं उन्नयनं च
यथा यथा समयः गच्छति तथा तथा वयं मन्यामहे यत् भविष्ये व्यावसायिकलीगानां विकासाय उत्तमं वातावरणं निर्मातुं फुटबॉलक्षेत्रं निष्पक्षं, न्याय्यं, पारदर्शकं, पारदर्शकं च तन्त्रं पुनः स्थापयितुं शक्नोति।