한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य प्रमुखः चिकित्सासेवाप्रदाता इति नाम्ना मेयो क्लिनिकः क्लीव्लैण्ड् इत्यादयः संयुक्तराज्यस्य चिकित्सासंस्थाः चिकित्साक्षेत्रे आदर्शाः अभवन्, येन इलेक्ट्रॉनिकचिकित्सा अभिलेखप्रौद्योगिक्याः विकासः प्रवर्धितः, वैद्यानां कृते अधिकदक्षकार्यदक्षतां च आनयति अस्य प्रतिरूपस्य सफलतायाः कारणात् घरेलुचिकित्सासंस्थाभिः चिन्तनं अन्वेषणं च प्रेरितम् अस्ति ।
रोगिणां कृते विदेशवित्तपोषितचिकित्सालयानां उदयः नूतनविकल्पानां अर्थः भवति । ते आशान्ति यत् अधिक उन्नतप्रौद्योगिक्याः, उत्तमसेवानां, उच्चगुणवत्तायुक्तस्य चिकित्सासेवायाः च उपलब्धिः भविष्यति। तथापि वास्तविकता तावत् सरलं नास्ति । वीजा-अनुरोधस्य कठिनता, जटिलाः कानूनीरूपरेखाः, अन्तर्राष्ट्रीयसञ्चारस्य बाधाः च अनेकेषां रोगिणां सम्मुखे आव्हानानि एव सन्ति ।
परन्तु महत्त्वपूर्णं तु वैद्यस्य स्वस्य चयनं विकासदिशा च। अनेकाः उत्कृष्टाः वैद्याः घरेलुचिकित्साव्यवस्थायां पर्याप्तपुरस्कारं मान्यतां च प्राप्तुं कष्टं अनुभवन्ति, अतः ते विदेशेषु गत्वा उत्तमविकासस्य अवसरान् अन्वेष्टुं चयनं कुर्वन्ति एते वैद्याः उन्नतचिकित्साप्रौद्योगिकीम् अधिकवेतनं च अनुसृत्य वैश्विकचिकित्साविकासाय नूतनं गतिं प्राप्तवन्तः ।
अन्यदृष्ट्या विदेशवित्तपोषितचिकित्सालयानां अस्तित्वं घरेलुचिकित्सालयेषु अपि आव्हानानि अवसरानि च आनयति । शीर्षस्थवैद्यान् स्थापयितुं घरेलुसार्वजनिकचिकित्सालयेषु अधिकप्रतिभां आकर्षयितुं वैद्यानाम् आयस्तरं वर्धयितुं भवति। एषा स्पर्धा घरेलुचिकित्साक्षेत्रस्य प्रगतिविकासं च प्रवर्धयिष्यति, रोगिणां कृते उत्तमचिकित्सासेवाः च प्रदास्यति।
परन्तु नीतिकार्यन्वयनस्य कठिनतां उपेक्षितुं न शक्यते । दशवर्षपूर्वं राज्येन प्रायः तदेव दस्तावेजं निर्गतम्, परन्तु तत् कदापि कार्यान्वितं न जातम् । किं नूतनानां नीतिदिशानां पुनर्विचारः आवश्यकः इति अस्य अर्थः? नीतिकार्यन्वयनस्य कुञ्जी नीतेः व्यवहार्यतां कार्यान्वयनञ्च सुनिश्चित्य सर्वकारस्य सर्वेषां पक्षानां च सहकार्यं भवति ।
अन्ततः विदेशीयवित्तपोषितचिकित्सालयानां विकासेन घरेलुचिकित्साव्यवस्थायां गहनः प्रभावः भविष्यति तथा च चिकित्सासेवाप्रतिरूपस्य विषये जनानां धारणायां परिवर्तनं भविष्यति। नीतिपरिवर्तनेन प्रौद्योगिक्याः उन्नत्या च एतेन सम्पूर्णे चिकित्साक्षेत्रे नूतनाः अवसराः, आव्हानानि च आगमिष्यन्ति इति विश्वासः अस्ति ।