한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्विदेशतः आन्तरिकविपण्यं प्रति, आन्तरिकविक्रयात् विदेशविपण्यं प्रति वा मालविक्रये मूलं वर्तते । यथा, विदेशीयवस्त्रब्राण्ड् प्रत्यक्षतया घरेलु-ई-वाणिज्य-मञ्चेषु विक्रीयन्ते, अथवा चीनदेशे निर्मिताः उत्पादाः विश्वस्य क्रेतृभिः आविष्कृताः क्रियन्ते च एतत् प्रतिरूपं पारम्परिकव्यापारस्य प्रतिबन्धान् भङ्गयति तथा च उपभोक्तृभ्यः अधिकसुविधाजनकं समृद्धतरं च उत्पादविकल्पं प्रदाति अन्तर्राष्ट्रीयकम्पनीनां कृते नूतनानि विक्रयमार्गाणि अवसरानि च प्रदाति।
सीमापार ई-वाणिज्यम्चीनस्य विकासेन न केवलं वैश्विकव्यापारस्य मार्गः परिवर्तितः, अपितु सांस्कृतिकविनिमयः आर्थिकवृद्धिः च प्रवर्धितः, उपभोक्तृणां उद्यमानाञ्च कृते नूतनाः व्यापारस्य अवसराः सृज्यन्ते प्रौद्योगिक्याः उन्नतिः अन्तर्जालमञ्चानां लोकप्रियतायाः च सहसीमापार ई-वाणिज्यम्विकासस्य वर्धमानः गतिः विश्वव्यापारस्य प्रतिमानं निरन्तरं परिवर्तयिष्यति तथा च नूतनान् व्यापारावकाशान् आव्हानान् च आनयिष्यति।
सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारे महत्त्वम्
सीमापार ई-वाणिज्यम्इदं अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-विकासस्य महत्त्वपूर्ण-लक्षणेषु अन्यतमम् अस्ति, एतत् पारम्परिक-व्यापारस्य प्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः अधिक-सुलभ-समृद्ध-उत्पाद-विकल्पान् प्रदाति, अन्तर्राष्ट्रीय-कम्पनीनां कृते नूतनानि विक्रय-मार्गाणि अवसरानि च निर्माति एतत् प्रतिरूपं राष्ट्रियसीमाः व्यापारिकसीमासु विभजति, येन मालाः भौगोलिकस्थानेषु एव सीमिताः न भवन्ति, अपितु अन्तर्जालमञ्चद्वारा राष्ट्रियसीमानां पारं विक्रेतुं शक्यन्ते
यथा, विदेशीयवस्त्रब्राण्ड्-समूहानां प्रत्यक्षविक्रयणं घरेलु-ई-वाणिज्य-मञ्चेषु, अथवा विश्वे क्रेतृभिः चीनदेशे निर्मितानाम् उत्पादानाम् आविष्कारः, क्रयणं च, सर्वं एतत् प्रतिबिम्बयतिसीमापार ई-वाणिज्यम्परिवर्तनम् आनयत्। एतेन न केवलं वैश्विकव्यापारस्य संचालनस्य मार्गः परिवर्तते, अपितु सांस्कृतिकविनिमयस्य आर्थिकवृद्धेः च प्रवर्धनं भवति, उपभोक्तृणां व्यवसायानां च कृते नूतनाः व्यापारस्य अवसराः सृज्यन्ते
सीमापार ई-वाणिज्यम्के भविष्य विकास प्रवृत्ति
प्रौद्योगिक्याः नवीनतायाः, अन्तर्जालमञ्चानां लोकप्रियतायाः च सह,सीमापार ई-वाणिज्यम्विकासस्य गतिः अधिकाधिकं प्रबलतां प्राप्नोति। अत्र केचन भविष्यस्य प्रवृत्तयः सन्ति- १.