한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्अस्माकं जीवने शान्ततया प्रविष्टम्, न केवलं अस्माकं शॉपिङ्ग-मार्गं परिवर्तयति, अपितु आर्थिक-विकासस्य नूतन-तरङ्गं अपि जनयति |. एतत् नूतनं व्यापारप्रतिरूपं अन्तर्राष्ट्रीयव्यापारं ई-वाणिज्यं च एकीकृत्य कम्पनयः एकस्मात् देशात् अन्यस्मिन् देशे मालवस्तुं वा सेवां वा विक्रेतुं शक्नुवन्ति, भौगोलिकप्रतिबन्धान् भङ्गयित्वा वैश्विकविपण्यं अधिकं निकटतया सम्बद्धं करोतिसीमापार ई-वाणिज्यम्शॉपिङ्ग् मॉलस्य विकासेन न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवः परिवर्तते, अपितु वैश्विक-आर्थिक-वृद्धिः अपि प्रवर्तते ।
मूलसामग्री : १.
सीमापार ई-वाणिज्यम्अन्तर्जालस्य उदयेन वैश्विक उपभोगप्रवृत्तिः चालिता अस्ति तथा च उपभोक्तृभ्यः अधिकानि विकल्पानि सुविधा च आनयत् । अन्तर्राष्ट्रीयव्यापारस्य विकासं च प्रवर्धयति, वैश्विक-आर्थिक-वृद्धिं च प्रवर्धयति । तथापि,सीमापार ई-वाणिज्यम्अस्य विकासः सुचारुरूपेण न अभवत् ।
भावी विकास दिशा : १.
सीमापार ई-वाणिज्यम्भविष्यस्य विकासदिशा अधिका बुद्धिमान् व्यक्तिगतं च भविष्यति। बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन सम्पूर्णप्रक्रियायाः अनुकूलनं कुर्वन्तु, यथा सटीकसिफारिशाः, स्वचालितअनुवादः अन्यकार्यं च, निर्माणम्सीमापार ई-वाणिज्यम्इदं अधिकं सुलभं द्रुततरं च भवति, भिन्नदेशानां प्रदेशानां च आवश्यकतां अधिकतया पूरयितुं शक्नोति ।
तदतिरिक्तं सुरक्षा अपि भविष्यतिसीमापार ई-वाणिज्यम्विकासस्य प्रमुखबिन्दवः। गोपनीयतासंरक्षणं सुदृढं कुर्वन्तु, उपभोक्तृअधिकारस्य रक्षणं कुर्वन्तु, प्रचारं च कुर्वन्तुसीमापार ई-वाणिज्यम्दीर्घकालीन विकास।
दृष्टिकोणः : १.
सीमापार ई-वाणिज्यम्वैश्विक आर्थिकविकासाय महत्त्वपूर्णा दिशा अभवत् । एतत् न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं परिवर्तयति, अपितु अन्तर्राष्ट्रीय-व्यापारस्य विकासं प्रवर्धयति, विश्व-अर्थव्यवस्थायां नूतनान् अवसरान्, आव्हानानि च आनयति |.