समाचारं
मुखपृष्ठम् > समाचारं

दैवस्य शतरंजफलकम् : भाग्यविदः दृष्टिकोणः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हू क्षियाओशुआइ भाग्यज्ञः अस्ति सः अवाप्तवान् यत् अनेकेषां युवानां सौभाग्यं भवति, परन्तु वास्तविकं वातावरणं तेषां विपत्तौ स्थापयति। यथा क्रीडाफलकम्, केषाञ्चन जनानां "प्रतिभाः" संसाधनाः च प्रबलाः सन्ति, परन्तु अभिनयस्य क्षमतायाः अभावः भवति, अन्ते च "हारितः" भवति । सः यत् अधिकं ध्यानं ददाति तत् "सम्बन्धाः" "संसाधनाः" च, ये जीवनस्य दैवस्य नियन्त्रकाः सन्ति ।

सः एकदा मातृशिशु-उद्योगे एकं प्रमुखं मिलितवान् यः प्रतिवर्षं भाग्यं कृतवान्, परन्तु अस्मिन् वर्षे दिवालिया अभवत्, यथा दैवस्य शतरंजफलकं सर्वथा पलटितम् सः नूतनान् अवसरान् अन्वेष्टुं विविधान् पद्धतीनां उपयोगं करोति, यथा "पुष्पेषु" "वन्यमार्गः", लौकिकजगति नूतनां दिशां अन्वेष्टुं प्रयतते

तथापि एतानि अमूर्तप्रतीतानि वास्तविकतानि अस्माकं गहनतमान् इच्छान् भयान् च प्रतिबिम्बयन्ति । हू क्षियाओशुआइ इत्यस्य मतं यत् दैवस्य प्रक्षेपवक्रं एकलं न भवति, अपितु व्यक्तिगतपरिचयेन दैवेन च परस्परं सम्बद्धम् अस्ति ।

एकदा सः एकं पुरुषं मिलितवान् यः विद्युत् इव शीघ्रं धनं अर्जयति स्म, परन्तु तस्य जीवनं सुखी नासीत् तस्य "धनस्य" केवलं वायुना प्लवमानम् आसीत्, तस्य वास्तविकं मूल्यं नासीत् । अन्यः व्यक्तिः, यस्य मासिकवेतनं ५,००० युआन्, सुखी परिवारः च अस्ति, तस्य मनसि शान्तिः अस्ति । एतत् "अप्रतिम" अवस्थां प्रतिनिधितुं शक्नोति ।

हू क्षियाओशुआइ इत्यस्य मतं यत् भाग्य-कथनं केवलं भविष्यस्य पूर्वानुमानं न भवति, अपितु महत्त्वपूर्णं यत् जीवनं स्थूल-दृष्टिकोणेन द्रष्टुं भवति । यथा सुकरातः अवदत्- "आत्मानं ज्ञातव्यम्" ततः भवन्तः यथार्थतया स्वस्य दैवस्य नियन्त्रणं कर्तुं शक्नुवन्ति।

जीवनयात्रा केवलं सम्यक् मार्गे गमनम् एव नास्ति, अपितु नित्यप्रयासानां अन्वेषणानाञ्च माध्यमेन स्वं अन्वेष्टुं स्वदिशां च अन्वेष्टुं अधिकं भवति भाग्यकर्तुः दृष्टिकोणः जीवनस्य मार्गं स्पष्टतया द्रष्टुं साहाय्यं कर्तुं शक्नोति, परन्तु अन्तिमः विकल्पः प्रत्येकेन व्यक्तिना एव करणीयः ।