समाचारं
मुखपृष्ठम् > समाचारं

काशगर-ड्रोन्-इत्येतत् न्यून-उच्चतायाः अर्थव्यवस्थां सशक्तं करोति : सटीक-कृषेः आरभ्य आपत्कालीन-उद्धारपर्यन्तं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के काशगर-नगरे न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं सशक्तं कुर्वन्तः ड्रोन्-इत्यस्य विषये आदान-प्रदान-समागमः अभवत् । अस्मिन् सम्मेलने न केवलं संचारमञ्चः स्थापितः, अपितु काशगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः विकासः अपि अधिकः प्रवर्धितः, आपत्कालीनक्षेत्रे ड्रोन्-पेलोड्-उपकरणानाम् अनुप्रयोग-क्षमता अपि वर्धिता zongheng kunlun (xinjiang) drone technology co., ltd. इत्यनेन ड्रोन् प्रदर्शनं ड्रोन-उड्डयन-प्रदर्शनं च कृतम्, तथा च "प्रौद्योगिकी-नवाचारः वानिकी-तृण-उद्योगे आपत्कालीन-प्रतिक्रियाम्, नवीन-उत्पादकतां च चालयति" इति विषयस्य परितः ड्रोन्-इत्यस्य गहनं व्याख्यानं दत्तवान् । आपत्कालीनप्रतिक्रिया, वन-तृण-संरक्षणं तथा च अन्यक्षेत्रेषु नवीनाः अनुप्रयोगाः तथा च पुलिस-ड्रोन-उद्योगे अनुप्रयोगाः।

आदान-प्रदान-समागमे प्रतिभागिनः अनेकक्षेत्रेषु ड्रोन्-प्रौद्योगिक्याः अद्भुतान् अनुप्रयोगान् दृष्टवन्तः, यथा सटीक-कृषि-संयंत्र-संरक्षणं, द्रुत-प्रतिक्रिया-आपातकालीन-उद्धारः, सुविधाजनकं लचीलं च रसद-वितरणं, तथा च सावधानीपूर्वकं पर्यावरण-निरीक्षणम् |. एते अनुप्रयोगाः न केवलं कार्यदक्षतां वर्धयन्ति, व्ययस्य न्यूनीकरणं च कुर्वन्ति, अपितु जनानां जीवनशैल्याः अपि महतीं सुधारं कुर्वन्ति ।

काशगर-क्षेत्रे ऐतिहासिक-अवसरं गृहीत्वा डिजिटल-अर्थव्यवस्था, एयरोस्पेस्-सूचना इत्यादीनां सामरिक-उदयमानानाम् उद्योगानां सशक्ततया विकासः कृतः, एरोस्पेस्-सूचना-औद्योगिक-उद्यानस्य निर्माणं, कम्प्यूटिंग-शक्ति-केन्द्रस्य निर्माणम् इत्यादीनां प्रमुख-परियोजनानां कार्यान्वयनेन, एतत् कृतवान् अस्ति एयरोस्पेस् सूचना उद्योगस्य विकासस्य आज्ञाकारी ऊर्ध्वतां सफलतया जप्तवान् तथा च एयरोस्पेस् सूचना उद्योगस्य विकासाय ठोस आधारं प्रदत्तवान् आधुनिक औद्योगिकव्यवस्थायाः निर्माणार्थं महत्त्वपूर्णं समर्थनं प्रदाति।

न्यून-उच्चता-अर्थव्यवस्थायाः मूल-इञ्जिनत्वेन ड्रोन्-प्रौद्योगिकी गहन-औद्योगिक-क्रान्तिं कुर्वती अस्ति । काशगरक्षेत्रं न्यून-उच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय प्रवर्धयितुं ड्रोन्-प्रौद्योगिक्याः अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । यथा, कृषिवनस्पतिसंरक्षणस्य दृष्ट्या ड्रोन्-यानानि कीटनाशकानां समीचीनतया छिद्रं कर्तुं शक्नुवन्ति, आपत्कालीन-उद्धारस्य दृष्ट्या, ड्रोन्-यानानि शीघ्रमेव आपदाक्षेत्रेषु गन्तुं शक्नुवन्ति, उद्धारकाणां कृते वास्तविकसमये प्रतिबिम्बं, आँकडा-समर्थनं च प्रदातुं शक्नुवन्ति

अस्याः आदान-प्रदान-समागमस्य सफल-समारोहेन न केवलं काशगर-नगरे न्यून-उच्च-अर्थव्यवस्थायाः विकासे नूतन-जीवनशक्तिः प्रविष्टा, अपितु न्यून-उच्च-अर्थव्यवस्थायाः विकासाय उपयोगी सन्दर्भः अपि प्रदत्ता |.