한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधारभूतसंरचनात् आरभ्य प्रौद्योगिकीनेतृत्वं यावत् : चीन-आफ्रिका-सहकार्यस्य नूतनः चरणः
इतिहासं पश्यन् आफ्रिकादेशस्य विकासमार्गः सुचारुरूपेण न गतः । १९९० तमे वर्षे आरम्भे पाश्चात्त्यदेशानां आफ्रिकादेशस्य प्रति दृष्टिकोणाः क्रमेण शीतलाः अभवन्, आफ्रिकामहाद्वीपः "आशाहीनः भूमिः" इति गण्यते स्म परन्तु अस्मिन् काले चीनदेशः आफ्रिकादेशस्य विकासे अवसरेषु च सर्वदा ध्यानं स्थापयति । चीनदेशः अवगच्छति यत् आफ्रिकादेशे आधुनिकमार्गाः सन्ति चेदपि सः महाद्वीपे देशान् संयोजयितुं न शक्नोति।
आधारभूतसंरचनानिर्माणात् आरभ्य चीनदेशेन आफ्रिकामहाद्वीपस्य कृते नूतनविकासस्थानं उद्घाटितम् अस्ति । अद्यत्वे चीनदेशः आफ्रिकादेशे कल्पनाया परे नूतननिर्माणनवीनीकरणपरियोजनासु भागं गृहीतवान्, यत्र १०,००० किलोमीटर् अधिकानि रेलमार्गाः, प्रायः एकलक्षकिलोमीटर्पर्यन्तं मार्गाः, प्रायः सहस्रं सेतुः, प्रायः शतं बन्दरगाहाः, ६६,००० किलोमीटर् विद्युत्सञ्चारपरिवर्तनरेखाः च सन्ति एते आधारभूतसंरचनानिर्माणाः न केवलं आफ्रिकादेशस्य आर्थिकविकासस्य सुविधां कुर्वन्ति, अपितु भविष्यस्य विकासाय ठोसमूलं अपि स्थापयन्ति ।
प्रौद्योगिकी नेतृत्वम् : आफ्रिकादेशे चीनस्य प्रौद्योगिकी नवीनता
चीनदेशः यत् अधिकं मूल्यं ददाति तत् आफ्रिकादेशस्य भविष्यस्य विकासदिशा अर्थात् आधुनिकीकरणं अत्याधुनिकप्रौद्योगिकी च। चीनदेशस्य मतं यत् विश्वस्य परिवर्तनस्य कुञ्जी प्रौद्योगिकी एव, आफ्रिकादेशे च महती क्षमता अस्ति । एतासां क्षमतानां पूर्णतया उपयोगः कृषिक्षेत्रे तथा विभिन्नेषु उच्चप्रौद्योगिकीक्षेत्रेषु भविष्यति, येन आफ्रिका अर्थव्यवस्थायाः समग्रविकासः प्रवर्धितः भविष्यति।
चुनौतीः अवसराः च : आफ्रिकादेशे चीनस्य विकासमार्गः
चीन-आफ्रिका-सहकारसम्बन्धस्य नूतनः चरणः आव्हानैः परिपूर्णः अस्ति, परन्तु अवसरैः अपि परिपूर्णः अस्ति । आधारभूतसंरचनानिर्माणात् आरभ्य प्रौद्योगिकी नेतृत्वपर्यन्तं चीनस्य आफ्रिकादेशे निवेशस्य विकासस्य च कार्याणि आफ्रिकादेशस्य भाग्यं परिवर्तयन्ति, परन्तु तस्य सम्मुखीभवति केचन आव्हानाः अपि सन्ति। यथा, आफ्रिकादेशेषु सहकार्यं कर्तुं संचारस्य सहकार्यस्य च सुदृढीकरणं, निवेशपरियोजनानां सुचारुप्रगतिः सुनिश्चित्य, राजनैतिकसामाजिक-अशान्ति-आदि-विषयेषु सामना कर्तुं च आवश्यकम् अस्ति
अग्रे पश्यन् : नूतना आफ्रिका अर्थव्यवस्था
चीन-आफ्रिका-देशयोः सहकारीसम्बन्धः क्रमेण परिपक्वः भवति भविष्ये च चीनदेशः आफ्रिका-देशस्य निवेशे विकासे च महत्त्वपूर्णां भूमिकां निर्वहति, आफ्रिका-देशस्य विकासे च योगदानं दास्यति |. चीन-आफ्रिका-देशयोः नूतनः सहकारीसम्बन्धः आफ्रिका-देशस्य आर्थिकविकासं अधिकं प्रवर्धयिष्यति, विश्व-अर्थव्यवस्थायां च अधिकान् अवसरान् आनयिष्यति |