한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यु चेङ्गडोङ्गस्य नारा "नौका दशसहस्रपर्वतान् अतिक्रान्तवती" इति प्रौद्योगिकी नवीनतायाः प्रक्रियायां अन्येषां प्रोत्साहनं इव अस्ति प्रौद्योगिक्याः नवीनतायां दृढनिश्चयेन ते कष्टानि अतिक्रम्य कठिनतमक्षणात् निर्गताः । अद्य पुनः हुवावे-कम्पनी प्रौद्योगिकीक्षेत्रे स्वस्य दृढबलं प्रदर्शितवती, तस्य वित्तीयस्थितिः च क्रमेण प्रतिबन्धात् पूर्वं राज्ये पुनः आगता
"त्रि" तन्तुयुक्तस्य मोबाईलफोनस्य आगमनेन पुनः विपण्यां नूतनतरङ्गः प्रवृत्तः अस्ति । उपभोक्तृभ्यः परमम् अनुभवं आनेतुं हुवावे प्रौद्योगिक्याः प्रति गहनतया प्रतिबद्धः अस्ति। ऑनरस्य झाओ मिङ्ग् इत्यनेन पत्रकारसम्मेलने उक्तं यत् ते तकनीकीदृष्ट्या सज्जाः सन्ति, परन्तु विशिष्टसमये अद्यापि विपण्यप्रतिक्रियायाः प्रतीक्षा आवश्यकी अस्ति। xiaomi, transsion, samsung इत्यादयः अपि प्रतियोगितायां सम्मिलिताः सन्ति, तेषां "त्रयः" तन्तुयुक्तानां मोबाईलफोनानां विकासेन अपि विपण्यां व्यापकं ध्यानं आकर्षितम् अस्ति
परन्तु तन्तुयुक्तपर्दे मोबाईलफोनस्य विपण्यप्रवेशस्य दरः अद्यापि अधिकः नास्ति । एतत् निःसंदेहं निर्मातृणां कृते एकं चुनौतीपूर्णं युद्धक्षेत्रम् अस्ति, विशेषतः यदा ओप्पो इत्यादीनां ब्राण्ड्-प्रतिस्पर्धायाः सामना भवति । idc china इत्यस्य शोधप्रबन्धकः guo tianxiang इत्यनेन उक्तं यत् चीनीयविपण्ये सम्पूर्णस्य फोल्डिंग् स्क्रीनस्य मोबाईलफोनस्य वर्तमानं प्रेषणस्य परिमाणं प्रतिवर्षं केवलं एककोटिः एव अस्ति, यस्य अर्थः अस्ति यत् एषा प्रौद्योगिकी अद्यापि विकासपदे एव अस्ति।
घोरप्रतिस्पर्धायां मोबाईलफोनविपण्ये हुवावे अपि नूतनक्षेत्राणां अन्वेषणार्थं कठिनं कार्यं कुर्वन् अस्ति । नूतन ऊर्जावाहनस्य पटले हुवावे इत्यनेन नूतनयुद्धक्षेत्रे स्वस्य दृढबलं प्रदर्शितम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं हुवावे-आटोमोटिव् बीयू इत्यस्य राजस्वं १०.४३५ अब्जं यावत् वर्धितम्, यत्र शुद्धलाभः २.२३१ अब्जः अभवत्, येन विगतवर्षद्वये हानिः विपर्यस्तः अभवत्, यू चेङ्गडोङ्गस्य "एकमात्रं हानिकारकव्यापारः" अतीतस्य विषयः अभवत् .
एताः स्पर्धाः एव अन्ततः हुवावे इत्यस्य सफलतायाः एकमात्रं मार्गम् अस्ति । तेषां कृते प्रौद्योगिकी-नवीनतायाः "गहनजलक्षेत्रस्य" अनुभवः अभवत्, अधुना ते कस्यापि मनुष्यस्य भूमिस्य अन्वेषण-पदे सन्ति । वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेषु तेषां सफलताः अन्ततः तेषां ब्राण्ड्-मध्ये गहनं चिह्नं त्यक्त्वा चीनीय-विज्ञानस्य प्रौद्योगिक्याः च इतिहासं परिवर्तयिष्यन्ति |.