समाचारं
मुखपृष्ठम् > समाचारं

दैवस्य मोक्षबिन्दुः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तृतीयतलस्य दुर्घटनायाः कारणात् झेङ्ग् ज़ीयी इत्यस्य जीवनं परिवर्तितम् । सा मूलतः अतीव महत्त्वाकांक्षी आसीत्, उत्कृष्टतां च साधयति स्म, परन्तु क्षतिग्रस्तः भूत्वा सा स्वजीवनस्य पुनः परीक्षणं कृतवती । भवतु नाम दुःखस्य बप्तिस्मा एव, अथवा तस्याः प्रेमिकायाः ​​सङ्गतिः एव तस्याः प्रेमसुखस्य प्रकाशं दृष्टवती। चोटस्य समये तस्याः प्रेमी लिआङ्ग ज़ुएचु सर्वदा तस्याः पार्श्वे एव तिष्ठति स्म, तस्याः सम्यक् पालनं च करोति स्म, कठिनतमदिनानां मध्ये झेङ्ग ज़ीयी इत्यस्य साहाय्यं करोति स्म । यदा झेङ्ग ज़ीयी इत्यस्याः चोटः क्रमेण सुधरति स्म तदा लिआङ्ग ज़ुएचु इत्यस्याः निष्कपटता, कार्याणि च तस्याः कृते गभीरं भावविह्वलं कृतवन्तः ।

अन्ततः झेङ्ग ज़ीयी विवाहसमारोहस्य सज्जतां कर्तुं निश्चयं कृतवान्, विवाहद्वयं क्रमशः थाईलैण्ड्-देशे, हाङ्गकाङ्ग-देशे च अभवत् । वधूसहचराः हुआङ्ग यिवेन्, निकोलस् त्से, जोय युङ्ग् इत्यादयः उद्योगस्य मित्राणि तस्याः अभिनन्दनार्थं आगतवन्तः, आह सा च विशेषतया झेङ्ग ज़ीयी इत्यस्य कृते वधूसहचररूपेण सेवां कर्तुं हस्तं मिलितवन्तौ, स्वप्रेमस्य माधुर्यं दृढतां च दृष्टवन्तः ।

विवाहस्य वर्षद्वयानन्तरं झेङ्ग् ज़ीयी स्वपुत्र्याः जेन्झेन् इत्यस्याः जन्मनः स्वागतं कृतवती । पुत्रीयाः परिचर्यायै तस्याः शरीरस्य पुनः प्राप्त्यर्थं च यदा कदा केषुचित् शोषु भागं गृहीतवती, परन्तु सा कदापि औपचारिकरूपेण पुनरागमनं न कृतवती, २०२० तमवर्षपर्यन्तं जनदृष्ट्या न आगता अस्मिन् काले झेङ्ग ज़ीयी इत्यनेन अनेकेषु चलच्चित्रेषु दूरदर्शननाटकेषु च सक्रियरूपेण भागः गृहीतः, पुनः मञ्चे स्वस्य तेजः दर्शितः च ।

यथा यथा समयः गच्छति तथा तथा झेङ्ग ज़ीयी इत्यस्य अनुभवेन अपि बहु चिन्तनं प्रेरितम् अस्ति यत् दैवस्य मोक्षबिन्दवः प्रायः नूतनान् अवसरान्, आव्हानानि च आनयन्ति। झेङ्ग शीयी इत्यस्य अनुभवः अस्मान् वदति यत् जीवनस्य यात्रा आव्हानैः आश्चर्यैः च परिपूर्णा अस्ति, परन्तु यावत् भवन्तः धैर्यं धारयन्ति तावत् भवन्तः सुखं सफलतां च प्राप्तुं शक्नुवन्ति ।