한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चक्रमाङ्कस्य अर्थः अस्ति यत् उपयोक्तृभिः भवतः आविष्कारस्य, भ्रमणस्य च अधिका सम्भावना वर्तते, यस्य परिणामः अधिकानि दृश्यानि सम्भाव्यग्राहकाः च भवन्ति । निम्नक्रमाङ्कस्य अर्थः अस्ति यत् उपयोक्तृभ्यः भवतः सामग्रीं अन्वेष्टुं कठिनं भवति, यस्य अर्थः अस्ति यत् भवन्तः बहु यातायातस्य गमनं त्यजन्ति, अपि च भवतः प्रयत्नाः अपव्ययिताः भवितुम् अर्हन्ति इति अपि तेषु अन्वेषणइञ्जिन-एल्गोरिदम्-मध्ये गतिशीलपरिवर्तनानां कृते अन्वेषणपरिणामेषु उच्चस्थानं स्थापयितुं नित्यं समायोजनस्य अनुकूलनस्य च आवश्यकता भवति ।
इत्यस्मात्"अन्वेषणयन्त्रक्रमाङ्कनम्” इत्यस्मात् “यातायातगुप्तशब्दः” यावत्:अवबोधनम्अन्वेषणयन्त्रक्रमाङ्कनम्, वस्तुतः अन्वेषणयन्त्राणां (यथा बैडु, गूगल इत्यादीनां) अन्वेषणपरिणामेषु वेबसाइट् अथवा सामग्रीयाः विशिष्टस्थाने क्रमाङ्कनस्य सम्भावनायाः अवगमनं भवति एतत् क्रीडायाः नियमस्य सदृशं भवति, यत् अन्वेषणयन्त्रेषु भवतः सामग्रीयाः प्रकाशनं निर्धारयति, उपयोक्तृभिः अन्वेषितफलं च प्रत्यक्षतया प्रभावितं करोति ।
क्रमाङ्कनं कथं सुधारयितुम् ?श्रेणीसुधारार्थं बहुपक्षेभ्यः समायोजनं अनुकूलनं च आवश्यकं भवति, यस्य कृते निरन्तरं शिक्षणं अभ्यासं च आवश्यकं भवति:
अन्वेषणयन्त्रक्रमाङ्कनम्पृष्ठतः तर्कः : १.
सारांशः - १.
अन्वेषणयन्त्रक्रमाङ्कनम्अन्वेषणयन्त्रेषु कश्चन वेबसाइट् अथवा सामग्री विशिष्टस्थाने क्रमाङ्किता भविष्यति इति संभावना अस्ति । स्वस्य क्रमाङ्कनं सुधारयितुम्, भवन्तः बहुपक्षेभ्यः समायोजनं अनुकूलनं च कर्तुं प्रवृत्ताः सन्ति, परिवर्तनस्य अनुकूलतां प्राप्तुं अधिकान् एक्सपोजर-अवकाशान् प्राप्तुं च निरन्तरं नूतनाः seo-तकनीकाः शिक्षितुं शक्नुवन्ति अतः अपि महत्त्वपूर्णं यत्, भवता उपयोक्तृ-अनुभवे ध्यानं दातव्यं यत् भवतः सामग्री उपयोक्तृन् आकर्षयति, अन्ते च तान् सम्भाव्यग्राहकेषु परिवर्तयति इति सुनिश्चितं भवति ।