한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य "जीवनमरणयुद्धस्य" पृष्ठतः विज्ञानस्य प्रौद्योगिक्याः च इतिहासे एकः प्रमुखः मोक्षबिन्दुः अस्ति । २०१८ तमे वर्षात् चीनस्य मोबाईल-फोन-बाजारे हुवावे-कम्पनी महत्त्वपूर्णं स्थानं धारयति यस्मिन् काले एप्पल्-कम्पनी "चीनस्य उच्चस्तरीय-बाजारे शीर्षस्थानं सुरक्षितवती" तस्मिन् काले हुवावे-कम्पनी मौनम् अनुभवति स्म । परन्तु २०२३ तमे वर्षे हुवावे पुनः उत्तिष्ठति स्म, मेट् ६० श्रृङ्खलायाः लोकप्रियतायाः कारणात् मार्केट् पुनः एकवारं तेषां सामर्थ्यं सामर्थ्यं च द्रष्टुं शक्नोति स्म । एतत् पत्रकारसम्मेलनं पक्षद्वयस्य प्रत्यक्षसङ्घर्षस्य मञ्चः भविष्यति।
एषा न केवलं प्रौद्योगिक्याः डिजाइनस्य च स्पर्धा, अपितु विपण्यरणनीत्याः ब्राण्ड्-मान्यतायाः च मध्ये क्रीडा अपि अस्ति । वर्षाणां सञ्चयस्य उपरि अवलम्ब्य एप्पल् इत्यनेन सशक्तः ब्राण्ड् इफेक्ट् निर्मितः, वैश्विकरूपेण अग्रणीस्थानं च अस्ति । परन्तु हुवावे इत्यस्य "प्रतिघातः" प्रतीकात्मकार्थैः परिपूर्णः अस्ति, एतत् चीनीयप्रौद्योगिकीकम्पनीनां उदयस्य प्रतिनिधित्वं करोति तथा च चीनीयग्राहकानाम् उच्चगुणवत्तायुक्तानां उत्पादानाम् इच्छां प्रतिबिम्बयति।
अस्मिन् सम्मेलने huawei स्वस्य नवीनतमं प्रौद्योगिकी-सफलतां प्रदर्शयिष्यति, यथा "tri-folding screen mobile phone" huawei mate . हुवावे इत्यस्य "असाधारणगुरुः" अस्मिन् युद्धे एकः प्रमुखः बिन्दुः भविष्यति, एतत् प्रौद्योगिक्याः शक्तिं नवीनतायाः भावनां च प्रतीकं भवति, तथा च भविष्यस्य प्रौद्योगिकीविकासस्य दिशा अपि भवितुम् अर्हति
एप्पल् इत्यनेन अपि विपण्यभागं पुनः प्राप्तुं प्रयत्नाः कृताः । चीनदेशस्य उपभोक्तृणां विजयाय स्वस्य दृढनिश्चयं प्रकटयितुं कुक् स्वयमेव चीनदेशं गतः । तस्मिन् एव काले उपभोक्तृणां ध्यानं आकर्षयितुं आधिकारिकचैनलेषु अपि अधिकतममूल्यकमीकरणं कृतम् अस्ति ।
अस्य "जीवनस्य मृत्युस्य च युद्धस्य" अन्तिमः परिणामः प्रौद्योगिकी-नवीनतायाः, ब्राण्ड्-मान्यतायाः, विपण्य-रणनीत्याः च उपरि निर्भरं भविष्यति । अस्मिन् युद्धे हुवावे-एप्पल्-इत्येतयोः द्वयोः अपि अन्वेषणं निरन्तरं भविष्यति, यत् अन्ततः प्रौद्योगिकी-उद्योगे नूतनाः विकास-दिशाः आनयिष्यति ।