समाचारं
मुखपृष्ठम् > समाचारं

प्रौद्योगिकी दिग्गजाः एआइ चिप्स् इत्यत्र निवेशं त्वरयन्ति, भविष्ये प्रौद्योगिक्याः नूतनं तरङ्गं प्रस्थापयन्ति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः सार्वजनिकरूपेण all-in summit 2024 इत्यस्य आयोजने अवदत् यत् tesla इत्यस्य अग्रिम-पीढीयाः ai चिप् dojo 2 इत्येतत् 2025 तमस्य वर्षस्य अन्ते बैच-रूपेण सुसज्जितं भविष्यति । एषा वार्ता व्यापकविमर्शं प्रेरितवती तथा च अस्मान् वाहनक्षेत्रे कृत्रिमबुद्धिचिप्सस्य अनुप्रयोगसंभावनाः प्रौद्योगिकीप्रगतेः गतिः च प्रकाशितवती।

एआइ चिप्स् इत्यत्र प्रौद्योगिकीदिग्गजानां निवेशः : १.

डोजो २ महत्त्वपूर्णां भूमिकां निर्वहति, टेस्ला इत्यस्य बुद्धिमान् वाहनचालनस्य मूलघटकेषु अन्यतमम् अस्ति । इदं आदर्शप्रशिक्षणस्य उत्तरदायी भविष्यति तथा च nvidia b200 ai प्रशिक्षणप्रणाल्या सह किञ्चित्पर्यन्तं तुलनीयं भविष्यति । dojo 3 इत्यस्य प्रक्षेपणस्य अर्थः अस्ति यत् आगामिषु कतिपयेषु वर्षेषु अधिकशक्तिशालिनः ai चिप् प्रौद्योगिकी निरन्तरं सुधरति।

डोजो चिप्स् इत्यस्य तकनीकीलाभाः : १.

  • **सामूहिक-उत्पादन-चरणम्:** टेस्ला-संस्थायाः प्रथम-पीढीयाः डोजो-प्रणाल्याः सामूहिक-उत्पादन-चरणं प्रविष्टम् अस्ति एकस्मिन् प्रशिक्षण-मॉड्यूल्-मध्ये 5×5 d1 कोर-चिप्स् सन्ति, tsmc info_sow-प्रौद्योगिक्याः उपयोगेन एकीकृता अस्ति
  • **जालपरस्परसंयोजनम्:**dojo 1 प्रणाली संजालपरस्परसंयोजनाय v1 अन्तरफलकप्रोसेसरेन अपि सुसज्जिता अस्ति।

मस्कः अवदत् यत् प्रौद्योगिक्याः उत्कृष्टतायाः स्तरं प्राप्तुं प्रायः त्रीणि प्रमुखानि पुनरावृत्तयः आवश्यकाः भवन्ति, अतः यावत् डोजो ३ इत्यस्य प्रक्षेपणं न भवति तावत् वयं डोजो चिप्स् श्रृङ्खलायाः यथार्थं बलं न ज्ञास्यामः।

भविष्यस्य प्रवृत्तिः : १.

डोजो प्रौद्योगिक्याः सफलतायाः कारणात् कृत्रिमबुद्धिचिप्सस्य व्यापकप्रयोगः भविष्यति । प्रौद्योगिक्याः उन्नतिः, विपण्यमाङ्गस्य वृद्ध्या च एआइ चिप्स् प्रौद्योगिकीक्षेत्रे एकः सफलतापूर्वकं विकासदिशा भविष्यति इति विश्वासः अस्ति

सारांशः - १.

टेस्ला इत्यस्य एआइ चिप् अनुसन्धानं विकासं च वाहनक्षेत्रे कृत्रिमबुद्धिप्रौद्योगिक्याः द्रुतविकासस्य अनुप्रयोगस्य च प्रवृत्तेः प्रतिनिधित्वं करोति । आगामिषु कतिपयेषु वर्षेषु वयं एआइ-चिप्स्-इत्यस्य निरन्तर-नवीनीकरणस्य साक्षिणः भविष्यामः, अधिकेषु क्षेत्रेषु अधिका भूमिकां निर्वहामः |