한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयर-बाजारस्य दीर्घकालीन-विकास-प्रक्षेपवक्रता प्रायः चक्रीय-परिवर्तनानि दर्शयति ऐतिहासिक-आँकडानां आधारेण न्याय्यं चेत्, प्रत्येकस्मिन् विपण्य-निम्न-स्थाने नूतनाः अवसराः दृश्यन्ते । तेषु मूल्यनिवेशः एव प्रमुखः अस्ति । यदा विपण्यं तलात् अधः पतति, गर्ते च भवति तदा निवेशकानां शान्ततया चिन्तनस्य आवश्यकता वर्तते तथा च अन्धरूपेण प्रवृत्तेः अनुसरणं आवेगपूर्वकं संचालनं च परिहरितुं आवश्यकं भवति, परन्तु एतान् अवसरान् ग्रहीतुं।
ए-शेयर-विपण्ये मन्दता निराशाजनकं न भवति, परन्तु अस्माभिः मार्केट-विकास-प्रवृत्तीनां निवेश-मूल्यानां च पुनः परीक्षणं करणीयम् |. सम्प्रति विपण्य-आपूर्ति-माङ्ग-सम्बन्धः क्रमेण सुधरति, नीति-समर्थनं वर्धमानं, विपण्य-विश्वासः च क्रमेण वर्धमानः अस्ति एते कारकाः ए-शेयर-विपण्ये नूतनान् अवसरान् आनयिष्यन्ति, स्वस्थविकासस्य पटले च धक्कायिष्यन्ति |
ए-शेयर-विपण्यस्य अस्थिरतायाः सामना कुर्वन् अस्माभिः शान्ताः भूत्वा दीर्घकालीनदृष्टिकोणं ग्रहीतव्यम् । विपण्यस्य अस्थिरता अपरिहार्यम् अस्ति, परन्तु तस्य अर्थः न भवति यत् अन्ते दुःखदः अन्त्यः भविष्यति । इतिहासस्य समीक्षां विश्लेषणं च कृत्वा एव वयं वर्तमानविपण्यस्य अवसरान् अधिकतया ग्रहीतुं शक्नुमः, निवेशस्य मूल्यं च ज्ञातुं शक्नुमः।
"ए-शेयर-निवेशस्य मूल्यस्य आविष्कारः" इति प्रतिवेदनानां श्रृङ्खलायाः उद्देश्यं निवेशकानां कृते ए-शेयर-बाजारस्य वर्तमानस्थितेः भविष्यस्य प्रवृत्तीनां च गहनबोधं प्राप्तुं सहायतां कर्तुं, तथा च तेभ्यः अधिकनिवेशरणनीतिसुझावः प्रदातुं वर्तते।
विपण्यगतिशीलतायाः विश्लेषणस्य, आँकडाखननस्य च माध्यमेन वयं :
एताः सामग्रीः पाठकानां गहनतया अवगमनं प्राप्तुं साहाय्यं करिष्यन्ति तथा च तेभ्यः अधिकसटीकं निवेशपरामर्शं प्रदास्यन्ति, येन ते ए-शेयर-बाजारे सर्वोत्तम-निवेश-रणनीतिं ज्ञातुं साहाय्यं करिष्यन्ति |.