समाचारं
मुखपृष्ठम् > समाचारं

स्वप्नस्य परः पक्षः : अन्तरिक्षयात्रायां कल्पितात् अधिकं परिश्रमस्य आवश्यकता भवति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे आइजैक्मैन् शौकियानां समूहस्य नेतृत्वं कृत्वा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं सफलतया आरुह्य अन्तरिक्षयात्रायां माइलस्टोन् अभवत् । तेषां कथाः हृदयस्पर्शीः सन्ति, परन्तु अन्तरिक्षयात्रायाः पृष्ठतः जटिलतां, आव्हानानि च प्रकाशयन्ति । न केवलं तेषां नौकायानस्य तकनीकाः शिक्षितव्याः, अपितु अत्यन्तं वातावरणानां दबावस्य, तापमानस्य च परिवर्तनं अपि अतितर्तव्यम् । इयं केवलं सरलं "जहाज"यात्रा नास्ति, अपितु स्वस्य सीमां आव्हानं कर्तुं परीक्षा इव अधिकं ।

नासा-संस्थायाः शून्य-गुरुत्वाकर्षण-वैक्यूम-कक्षः अन्तरिक्ष-अन्वेषणाय अत्यावश्यकः प्रोपः अस्ति, अयं अन्तरिक्ष-वातावरणस्य अनुकरणं कर्तुं शक्नोति, अन्तरिक्षयात्रिकाणां कृते महत्त्वपूर्णक्षणेषु अनुकूलतां प्राप्तुं साहाय्यं कर्तुं शक्नोति । परन्तु अस्मिन् समये आइजैकमैन् अन्ये च अन्तरिक्षयात्रिकाः अस्य अभियानस्य कृते अधिकं कठिनं प्रशिक्षणकार्यक्रमं चयनं कृतवन्तः, तेषां शरीरं मनः च अन्तरिक्षेण सह कठिनतया संयोजयितुं २००० घण्टाभ्यः अधिकं परिश्रमं व्ययितवान्

अन्तरिक्षस्य आकर्षणस्य अनुभवं कर्तुम् इच्छन्तः साधारणाः जनाः केवलं "अन्तरिक्षयानम्" इत्यादिषु उच्चप्रौद्योगिकीयुक्तेषु मनोरञ्जनपद्धतिषु न अवलम्बन्ते । वर्जिन् अटलाण्टिक् एकदा अन्तरिक्षयात्रानुभवं निर्मातुं प्रयतते स्म, विशेषविमानानाम् उपयोगेन अन्तरिक्षस्य धारं परिभ्रमितुं शक्नोति स्म, परन्तु तस्य अन्ततः स्थगितम् अन्तरिक्षस्य अन्वेषणस्य कठिनतां, आव्हानानि च दर्शयति

यथा यथा प्रौद्योगिकी संसाधनं च निरन्तरं उन्नतिं कुर्वन्ति तथापि अन्तरिक्षयात्रा अत्यन्तं जटिला परियोजना एव अस्ति । अस्य कृते व्यावसायिकप्रशिक्षणं, कठोरसुरक्षाविनियमाः, प्रौद्योगिक्याः गहनबोधः च आवश्यकाः सन्ति । अतः स्वप्नस्य परः पक्षः केवलं सरलः "वेगयुक्तः" यात्रा एव नास्ति, अपितु तत् प्राप्तुं परिश्रमस्य, दृढविश्वासस्य च आवश्यकता वर्तते ।