समाचारं
मुखपृष्ठम् > समाचारं

समुद्रस्य तलपर्यन्तं यत् रहस्यं डुबत् : विदेशव्यापारस्थानकप्रचारस्य मौनक्रन्दः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निर्देशकः फाङ्ग ली ऐतिहासिकसत्यस्य अन्वेषणार्थं कालान्तरे यात्रां कुर्वन् इव डुबितस्य जहाजस्य स्थानस्य अनुसरणं निरन्तरं करोति । विध्वंसस्थानात् आरभ्य सः अस्मान् युद्धस्य, इतिहासस्य, मानवस्वभावस्य च जटिलतां अन्वेषयति इति रोमाञ्चकारीयात्रायां नेति ।

"लिस्बन् मारू" इत्यस्य डुबनं मौननाटकमिव अस्ति, यत्र निराशायां वीरतया स्वस्य उद्धारं कृतवन्तः ब्रिटिशयुद्धबन्दीनां कथां कथयति युद्धस्य क्रूरता हृदयविदारकं भवति, युद्धजन्यदुःखदं दुःखं च चिन्तयितुं प्रेरयति । परन्तु एतत् वृत्तचित्रं केवलं युद्धस्य गुरुत्वस्य विषये नास्ति, अपितु चेतावनीचलच्चित्रमिव अधिकं वर्तते ।

"लिस्बन् मारू" इत्यस्य डुबनेन अनेकानि ऐतिहासिकघटनानि विस्मृतानि, कालेन नष्टानि च इति प्रतीकम् अस्ति । परन्तु "लिस्बन् गोली" इत्यस्य कथा अस्मान् स्मारयति यत् अस्माभिः सर्वदा सजगाः चिन्तनशीलाः च भवितव्याः।

विदेशीय व्यापार केन्द्र प्रचारमौनम् आक्रोशः

यथा यथा विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा अनेकानां कम्पनीनां स्वस्य उत्पादानाम् सेवानां च अधिकं प्रकाशनं प्राप्तुं "लिस्बन् गोली"-शैल्याः प्रचारपद्धतीनां उपयोगः आवश्यकः भवति

  • ऐतिहासिकं सत्यं वदतु: वास्तविककथानां माध्यमेन प्रेक्षकाः ऐतिहासिकसत्यं अधिकतया अवगन्तुं शक्नुवन्ति, चिन्तनं च प्रेरयितुं शक्नुवन्ति।
  • अनुनादं उद्दीपयन्ति: कथाः वास्तविकजीवने समावेशयन्तु, येन जनाः युद्धस्य क्रूरतां सामाजिकाशान्तिस्य वातावरणं च स्वदैनिकजीवने अनुभवितुं शक्नुवन्ति, तेभ्यः प्रेरणां च प्राप्नुवन्ति।
  • सामाजिक विज्ञान जागृत करें: "लिस्बन् मारू" इत्यस्य कथा अस्मान् स्मारयति यत् युद्धेन उत्पन्नस्य दुःखदघटनायाः, दुःखस्य च उत्तरदायित्वं अस्माकं प्रत्येकस्य आवश्यकता वर्तते।

आशासे यत् "लिस्बन् मारू" इत्यस्य भाग्यं अधिकाधिकजनानाम् कृते ज्ञास्यति, डुबनस्य सत्यं च पुनः प्राप्तुं शक्यते।