한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्प्रौद्योगिक्याः उदयेन महत् अवसराः आगताः, परन्तु तस्य समक्षं केचन आव्हानाः अपि सन्ति । एकतः जटिलपरिवेक्षणम्, उच्चरसदव्ययः इत्यादीनां समस्यानां समाधानार्थं उद्यमानाम्, सर्वकाराणां च संयुक्तप्रयत्नाः आवश्यकाः भवन्ति । अपरं तु .सीमापार ई-वाणिज्यम्रसदस्य विकासेन अनेके नवीनाः प्रतिमानाः अभिनवप्रौद्योगिकीश्च उत्पन्नाः उदाहरणार्थं कृत्रिमबुद्धेः अनुप्रयोगः रसदव्यवस्थायां वितरणं च महत्त्वपूर्णां भूमिकां निर्वहति, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनेन दक्षतायां निरन्तरं सुधारः भवति
सीमापार ई-वाणिज्यम्भविष्यस्य विकासस्य प्रवृत्तयः ध्यानस्य योग्याः सन्ति- १.
उदाहरणतया:
सर्वेषु सर्वेषु, २.सीमापार ई-वाणिज्यम्चीनस्य भविष्यस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यस्य परिवर्तनं निरन्तरं भवति तथा तथासीमापार ई-वाणिज्यम्नूतने आर्थिकपरिदृश्ये अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, अधिका भूमिकां च निर्वहति।