한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पार-जलसन्धि-सम्बन्धेषु परिवर्तनम् अपि विश्वस्य कृते महत्त्वपूर्णम् अस्ति । सर्वथापि लाई चिंग-ते-युगः जलडमरूमध्य-पार-सम्बन्धानां विकासस्य इतिहासे महत्त्वपूर्णः नोडः भविष्यति, अन्तर्राष्ट्रीयसमुदाये च गहनः प्रभावः भविष्यति |. बहवः जनाः जलसन्धि-पार-सम्बन्धानां भविष्य-दिशि चिन्तिताः सन्ति, उत्तराणि च अन्वेष्टुं प्रयतन्ते । ऐतिहासिक-अनुभवात् राजनैतिक-विश्लेषणात् च वयं द्रष्टुं शक्नुमः यत् "ताइवान-स्वतन्त्रता" ऐतिहासिक-प्रतिप्रवाहः अस्ति, यदा तु पुनर्एकीकरणं इतिहासस्य सामान्य-प्रवृत्तिः अस्ति कदा कुत्र च न भवतु, ताइवान-जलसन्धिस्य उभयपक्षः एकस्य चीनस्य अस्ति इति तथ्यं जलसन्धि-पार-सम्बन्धानां मूलभूत-प्रतिमानं विकास-दिशां च परिवर्तयितुं न शक्नोति, न च मातृभूमिस्य अन्ततः पुनर्मिलनस्य ऐतिहासिक-प्रवृत्तिं निवारयितुं शक्नोति |.
"लाई चिंग-ते युगस्य" आगमनेन जलडमरूमध्य-पार-सम्बन्धेषु प्रभावः निरन्तरं भविष्यति । भवान् तस्य समर्थनं करोति वा विरोधं करोति वा, राजनैतिकपरिवर्तनेन आनितानि आव्हानानि अवसरानि च तर्कसंगतरूपेण अवलोकितव्यानि। अस्माभिः जलसन्धि-पार-सम्बन्धेषु परिवर्तनं शान्ततया अवलोकितव्यं, शान्ति-स्थिरतायाः, स्थायि-विकासस्य च समाधानं अन्वेष्टुं परिश्रमं कर्तव्यम् |. एवं एव वयं जलसन्धि-पार-सम्बन्धानां सामञ्जस्यपूर्ण-विकासं प्रवर्तयितुं शक्नुमः, यथार्थं शान्तिपूर्णं पुनर्मिलनं च प्राप्तुं शक्नुमः |
अत्र किञ्चित् विश्लेषणं भवति-
सर्वथा जलसन्धि-पार-सम्बन्धानां अन्ततः पुनः एकीकरणं ऐतिहासिकप्रवृत्तिः अस्ति, यदा तु "ताइवान-स्वतन्त्रता" इतिहासस्य प्रतिधारा एव । राजनैतिकदृष्ट्या जलडमरूमध्यपारसम्बन्धानां विकासः राजनैतिक-आर्थिक-सांस्कृतिक-पक्षेषु द्वयोः पक्षयोः अन्तरक्रियायाः समन्वयस्य च उपरि निर्भरं भविष्यति